SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ आ.नि. कायोत्सर्गा ध्ययनम् कायोत्सर्गस्य दोषाः(९) गाथा-१५४७ * आवश्यक- * नाभेरधश्चोलपट्टक: कार्यः । प्रलम्बितकरतलेन स च कूर्पराभ्यां धार्यः । उत्सार्य पारिते स्तुतिश्चतुर्विंशतिरूपा । घोटकादिव्याख्या नियुक्तिः गाथाभिराह - श्रीतिलकाचार्य-* आसुव्व विसमपाय, आउट्टावित्तु ठाइ उस्सग्गं । कंपइ काउस्सग्गे, लयव्व खरपवणवेगेणं ।१।। लघुवृत्तिः खंभे वा कडे वा, अवठभिय ठाइ काउस्सग्गं तु । माले य उत्तमंगं, अवठभिय ठाइ उस्सग्गं ।२। सबरी वसणविरहिया, करेण सागारियं जह ठएइ । ठइऊण गुज्झ देसं, करहिं कुणई य उस्सग्गं ।३। अवणामिउत्तमंग, ठाउस्सग्गं जहा कुलवहुव्व । नियलियउविव चलणे, वित्थारिय अहव मेलेउं ।४। १०४० काऊण चोलपटुं, अविहीए नाभिमंडलस्सुवरि । हिट्ठा य जाणुमित्तं, चिट्ठई लंबुत्तरुस्सगं /५/ उच्छाईऊण य थणे, चोलपट्टेण ठाइ उस्सग्गं । दसाइरक्खणट्ठा, अहवा अनेण दोसेणं ।६। मेलेउ पन्हियाउ, चलणे वित्थारिऊण बाहिरओ । ठाउस्सग्गं एसो, बाहिरउद्धी मुणेयव्वो ७/ अंगुट्ठय मेलविउ, वित्थारिय पन्हियाउ बाहिं तु । ठाउस्सग्गं एसो, भणिउ अकिंतरुद्धित्ति ।८। • आसां व्याख्या - अश्व इव विषम पार्द 'आकुज्य' सङ्कोच्य तिष्ठति । खरपवनसङ्गेन लता इव कम्पते ।। स्तम्भे-कुडचे वाऽवष्टभ्य कायोत्सर्ग तिष्ठति । माले कच लगयित्वों तमाङ्गं तिष्ठति ।२। * शबरी वस्त्ररहिता कराभ्यां गुह्यं स्थगयति इति गुह्यदेशे करो स्थापयित्वोत्सर्ग करोति ।३। वधूवदवनामितोत्तमानः कायोत्सर्गे तिष्ठति । निगडित इव चरणी* * विस्तार्याचवा मेलयित्वा बोत्सर्ग करोति ।४। चोलपट्टे अविषिना नाभिमण्डलस्योवं कृत्वाऽधस्ताज्जानुमात्रं तिष्ठति - इति लम्बोत्तरदोषः ।।५। दंशादिरक्षार्थ अज्ञानदोषेण स्तनौ * चोलपट्टेनाच्छाद्योत्सर्ग तिष्ठति ।। पाणी मेलवित्वा चरणी अग्रं विस्तार्य उत्सर्ग करोति एष बाह्योखिदोषः ।७। अङ्गुष्ठी मेलयित्वा पाणी पश्चाद्विस्तार्यात्सर्ग तिष्ठति एषोऽभ्यन्तरोद्धिदोषः 101 *** *** १०४० [५३६] ***
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy