________________
क
आवश्यक- पयलायइ पडिपुच्छइ, कंटगवियारपासवणधम्मे । नियडिं गेलनं वा, करेइ कूडं ठवइ एयं ।।१५४३।।
आ.नि. नियुक्तिः - कायोत्सर्गवेलायां प्रचलायति निद्रां गच्छति । प्रतिपृच्छति सूत्रमर्थं वा । कण्टकानपनयति । 'वियार'त्ति पुरीषोत्सर्गाय गच्छति । प्रश्रवणं काय श्रीतिलकाचार्य-करोति । धर्म कथयति । निकृत्या मायया ग्लानत्वं करोति । कूटं स्थापयति ।।१५४३।। कायोत्सर्गविधिद्वारमाह -
ध्ययनम् लघुवृत्तिः पुब्बिं ठंति य गुरुणो, गुरुणा उस्सारियंमि पारिति । ठायंति य सविसेसं, तरुणा अनुन्नविरिया उ ।।१५४४।।
* शठद्वारम् (६)
कायोत्सर्ग___ 'सविशेष' अतिनिश्चलतया । 'अन्नुन्नविरिया उ' मिथो बलविशेषात् । शेषं स्पष्टम् ।।१५४४।।
*करणविधिः(८) १०३९ चउरंगुल मुहपुत्ती, उज्जूए डब्बहत्थ रयहरणं । वोसट्ठचत्तदेहो, काउस्सग्गं करिजाहि ।।१५४५।।
* गाथा-१५४३चत्वार्यङ्गुलानि पादयोरन्तरं कार्यम् । मुखवस्त्रिका 'उज्जूए' दक्षणहस्ते धार्या । वामे हस्ते रजोहरणम् । व्युत्सृष्टोऽत एव त्यक्तो देहो।
१५४७ येन स तथा ।।१५४५।। दोषद्वारमाह -
घोडग लयाइ खंभे, कुडे माले य सबरि वहु नियले । लंबुत्तर थण उद्धी, संजइ खलिणे य वायस कवितु ।।१५४६।।* सीसोकपि य मूई, अंगुलिभमुहा य वारुणी पेहा । नाभीकरयलकुप्पर, उस्सारे पारियमि थुई ।।१५४७।।
१०३९ • गुरोः पूर्व कायोत्सर्ग तिष्ठन्ति । गुरुणोत्सर्ग पारिते पारयन्ति ।
[५३५]
ENER***
FREERI