________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्यलघुवृत्तिः
५४०
*********
तत्राप्येकाकिनं दृष्ट्वा, व्यापाद्याऽ श्राति मानुषम् । सार्थस्तत्राऽध्वना गच्छन्, ज्ञातः सुप्तेन तेन न ॥ ५ ॥ आवश्यकं प्रकुर्वाणा, दृष्टाश्च मुनयः स्थिताः । शक्नोत्याक्रमितुं तान्न, ततश्चिन्तां प्रपन्नवान् । ६ । आचार्यः कथितो धर्मः, प्रबुद्धः प्राव्रजत्ततः । आचार्या ज्ञानिनोऽभूवनभ्युदग्रे स तैस्ततः ॥७। भाविनः कति तादृक्षास्तद्रसज्ञाऽतिदुःखदा । जेतव्याऽसौ प्रयत्नेन, दुर्जया मोहनीयवत् ॥८॥ अथ स्पर्शने
जितशत्रुर्महाराजो, वसन्तपुरपत्तने । सुकुमालतमस्पर्शा, तत्प्रिया सुकुमालिका ॥ १ । तदीयस्पर्शलालस्याद्राज्यचिन्तां मुमोच सः । एवं व्रजति काले च सर्वेरालोच्य मन्त्रिभिः ॥ २ । तं निःसार्य समं पन्या, राज्येऽस्थाप्यत तत्सुतः । यातस्तस्य महाटव्यां राज्ञी तृष्णातुराऽभवत् ॥३॥ पानीयं प्रार्थयामास ततः प्रेम्णा नराधिपः । बध्वाञ्चलेन तत्रेत्रे, मा भैषीरित्युदीर्य च ॥ ४ ॥ कृत्वा पत्रपुटं बाहुशिरारक्तेन पूरितम् । तदन्तर्मूलिकाऽक्षेपि, येन न स्त्यानतां व्रजेत् ॥५॥ अपीप्यत्तादृशं रक्तं, तामथ व्यथितां क्षुधा । भोजयित्वोरुमांसानि रोहिण्याऽ रोहयद्रणम् १६ । ततः स क्वापि देशेऽगाद्भूषणैः कृतनीविकः । वाणिज्यमकरोत्तत्र, पङ्गस्तद्रक्षकः कृतः ॥७।
*********************************
आ.नि.
नमस्कार
निर्युक्तिः ।
वस्तुद्वारे
स्पर्शने
कुमालका
कथा । गाथा- ९१८
५४०
[३६]