________________
आवश्यक- छम्मासं तवं करेमो ? न सक्केमो, एगदिवसेण ऊणयंपि न सक्केमो, एवं जाव पंच मासा तओ चत्तारि तओ तिनि तओ दुन्नि तओ आ.नि. नियुक्तिः एगो मासो अद्धमासो चउत्थं आयंबिलं एगासणं पुरिमर्ल्ड निविगइयं नमुक्कारसहियंति । यस्मिन् कृते गुरुनिर्देशो न हीयते तत्र स्थीयते ।* कायोत्सर्गाश्रीतिलकाचार्य-* पारिते चतुर्विशतिस्तवमुञ्चर्य मुखवस्त्रिका प्रतिलिख्य वन्दनकं दत्वा गुरुमुखेन प्रत्याख्यानं प्रपद्यन्ते । ततः तिस्रः स्तुतीर्वर्धमाना मन्दस्वरंध्ययनम् लघवृत्तिः पठन्ति । यथा गृहोलिकादयो नोत्तिष्ठन्ति । ततो देवान् वन्दन्ते । ततो बहुवेलां सन्देशयन्ति । ततो रजोहरणं प्रतिलेखयन्ति । तत उपधि रात्रिक/पाक्षिक *सन्देशयन्ति प्रतिलेखयन्ति च । ततो वसतिं प्रमार्जयन्ति । कालं निवेदयन्ति । तथा कालतुलनां कुर्वन्ति यथा प्रतिक्रमणसमाप्तौ प्रतिलेखनावेला *
प्रतिक्रमण
विधिः । * भवति । गतं रात्रिकम् । अथ पाक्षिकं - दैवसिकप्रतिक्रमणे प्रतिक्रमणसूत्राऽनन्तरं पाक्षिकमुखवस्त्रिका प्रतिलिख्य वन्दनकं दत्वा * १०३०
* गाथा-१५२७ सम्बद्धक्षामणं कुर्वन्ति । तच्चेदं सूत्रं खामेमि पक्खियं जं किंचि अप्पत्तियं परपत्तियं इत्यादि । क्षमयामि पाक्षिकं यत्किञ्चिदप्रीतिमात्रम्, * * पराऽप्रीतिकं प्रकृष्टप्रीतिकम् । 'भक्ते' भक्तविषये । 'पाने' पानविषये । 'विनये'ऽभ्युत्थानादिरूपे । 'वैयावृत्ये' औषधपथ्यादिना* ऽवष्टम्भरूपे । 'आलापे' सकृजल्परूपे 'संलापे' मिथ: कथारूपे । 'उच्चासने' गुरोरासनादुच्चैरासने । 'समासने' गुरोरासनेन तुल्ये आसने । * 'अन्तरभाषायां' गुरोर्भाषमाणस्य विचालभाषणरूपायाम् । 'उपरिभाषायां' गुरोर्भाषणानन्तरमेव विशेषतरभाषणरूपायाम्, यत्किञ्चन मम* विनयपरिहीणं शिक्षावियुक्तं सञ्जातमित्यर्थः ।
१०३० १. 'लेख्य' ल, । 'संबुद्धक्षामणं' - संबुद्धो वृद्धः तस्य स्वयमेव लघुः क्षमयतीत्यर्थः ।
[५२६]