SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ 4 आवश्यक- तत्र प्रथमं सामायिकोच्चरणपूर्वकं चारित्रविशुद्धिनिमित्तं पञ्चविंशत्युच्छ्वासं कायोत्सर्ग कुर्वन्ति । ततो दर्शनशुद्धये द्वितीयं चतुर्विंशतिस्तव-* आ.नि. नियुक्तिः कायोत्सर्ग पञ्चविंशत्युच्छ्वासमानम् । ततः श्रुताराधनार्थं श्रुतस्तवं पठन्ति । कायोत्सर्गे च सान्ध्यप्रतिक्रमणादारभ्य अधिकृतकायोत्सर्ग : कायोत्सर्गाश्रीतिलकाचार्य-* यावज्जातानतीचारांश्चिन्तयन्ति ।।१५२४ ।। प्रथमकायोत्सर्गे एव कथमतीचारान्न चिन्तयन्तीत्याह - ध्ययनम् रात्रिकलघुवृत्तिः निद्दामत्तो न सरइ, अइयारं मा य घट्टणंऽणुन्नं । किइअकरणदोसा वा, गोसाई तिनि उस्सग्गा ।।१५२५।। प्रतिक्रमण 2 निद्रामत्तो' निद्राभिभूतो न स्मरन्त्यऽतिचारम्, अन्धकारे च वन्दमानानां मा भूदन्योन्यं घट्टनम्, मन्दश्रद्धानां चान्धकारे कृतिकर्माऽकरणे विधिः । दोषाः स्युरिति प्रथमं कायोत्सर्गत्रयम् ।।१५२५ ।। * गाथा-१५२५तत्थ पढमो चरित्ते, दसणसुद्धीइ बीयओ होइ । सुयनाणस्स य तइओ, नवरं चिंतेइ तत्थ इमं ।।१५२६ ।। तइए निसाइयारं, चिंतेइ चरमंमि किं तवं काहं । छम्मासा एगदिणा-इहाणी जा पोरिसी नमो वा ।।१५२७।। - स्पष्टे । ततोऽतिचारान् विचिन्त्य पारिते 'सिद्धाणं बुद्धाणं ति भणित्वा प्रागुक्तेन विधिना वन्दित्वा आलोचयन्ति । ततः सामायिकोच्चरणपूर्व के प्रतिक्रमणसूत्रं पठन्ति । ततः सामायिकपूर्वं चरमकायोत्सर्ग कुर्वन्ति । तत्र षण्मासिकं चिन्तयन्ति । यथा - १०२९ .निद्रया मत्तोऽभिभूतो रात्र्यतिचारं सुष्टु न स्मरेत्तेनाद्योऽतीचारचिन्तनाय कायोत्सर्गा न कार्यः, तथा क्षामणककाले वन्दने तमसि अन्योन्य साधूनां घट्टनं माऽस्तु, मन्दश्रद्धानां [५२५] कृतिकर्माकरणदोषाच्च, गोसे प्रातरादौ त्रय उत्सर्गाः कार्याः । १५२७ *ERE ERRRRRRR8 अww
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy