________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
१०२८
अथ नमस्कारफलदर्शनपरमिदं पठन्ति । 'इक्कोवी 'त्यादि 'एकोऽपि नमस्कारः' आसतां बहवः । 'जिनवरवृषभाय' जिना: * श्रुतावधिजिनादयः तेषां वराः केवलिनः तेषां वृषभस्तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभस्तस्मै वर्धमानाय । संसारसागरात्तारयति नरं वा नारीं वा । नारीं वेति स्त्रीनिर्वाणभणनाद्दिगम्बरनिरासः । एतास्तिस्र स्तुतयो गणधरकृतत्वान्नियमेनोच्यन्ते । केचिदन्या अपि पठन्ति न च तत्र नियमः । । १५२३ । । ततो मुखवस्त्रिकां शरीरं च प्रतिलिख्य कृतिकर्म कुर्वन्ति । किं निमित्तमित्याह -
सुकयं आणत्तिं पिव, लोए काऊण सुकयकिइकम्मा । व ंतिया थुईओ, गुरुथुइगहणे कए तिन्नि । । १५२४ ।।
यथा राज्ञो मनुष्याः कार्येण प्रेषिताः प्रणम्य यान्ति । कृतकार्याः पुनः प्रणम्य निवेदयन्ति । ततः कृताञ्जलिपुटाः गुरुभिः स्तुतिग्रहणे कृते साधवो वर्धमानास्तिस्रः स्तुतीः पठन्ति । ततः प्रादोषिककालकार्यं कुर्वन्ति । गतं दैवसिकम् । अथ रात्रिकविधिः - १. 'देवाणविदेवेत्यादि' ल । २. 'वृषभायेति' ल ।
********
प्रत्येकबुद्ध । ६ । बुद्धबोधित |७| स्त्री ।८ । पुरुष । ९ । नपुंसक । १० । स्वलिङ्ग । अन्यलिङ्ग । १२ । गृहिलिङ्गे । १३ । कसमया । १४ । नेक समय । १५ । सिद्धाख्यपञ्चदशभेदेभ्यः । अथासन्नोपकारित्वाद्वर्तमानतीर्थाधिपतेः श्रीवीरस्वामिनः स्तुतिं पठन्ति । 'जो देवाणवी 'त्यादि । यो 'देवानामपि भुवनपत्यादीनां पूज्यत्वाद्देवः । यं देवाः प्राञ्जलयो विनयरचितकरपुटाः सन्तो नमस्यन्ति । तं देवदेवैः शक्रादिभिर्महितं * ध्ययनम् पूजितम् । शिरसा वन्दे महावीरम् ।
* सिद्धाणंबुद्धाणं
**************
***********
आ.नि. कायोत्सर्गा
सूत्रव्याख्या । गाथा - १५२४
१०२८ [५२४]