SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * शाकपार्थिवादिदर्शनान्मध्यमपदलोपी समासः । कथमेतत् ? 'अमर्त्या' वैमानिकदेवाः ऊर्ध्वलोकं सततावस्थानेन, मर्त्यलोकं जिनजन्मा-* आ.नि. नियुक्तिः दिष्वागमनेन, अधोलोकं नरकगतस्याभीष्टस्याऽऽकर्षणाय तत्र गमनेन, एवं त्रैलोक्यस्पर्शिनोऽमाः । अधोलोकं सततावस्थानेन, तिर्यग्लोकं कायोत्सर्गाश्रीतिलकाचार्य- नन्दीश्वरादियात्रार्थ क्रीडावासेषु क्रीडार्थञ्च, ऊर्ध्वलोकं जिनजन्मोत्सवे मेर्वादौ गमनेन, एवं त्रैलोक्यस्पशिनोऽसुराः । एतदपि यत्र 'प्रतिष्ठितं ध्ययनम् लघवत्तिः प्रकाशितं कथितमित्यर्थः । स 'धर्म:' श्रुतधर्मः । 'वर्धता' वृद्धिं यातु 'शाश्वतो'ऽर्थतो नित्यः । तथा विजयतां परमतविजयेन विजयवानस्तु । सिद्धार्थबुद्धाणं धर्मादुत्तरः उत्तरणं अवरोहणं यतः सकाशात् 'तद्धर्मोत्तरं' पापं 'वर्धतु,' 'वर्ध छेदनपूरणयोः' छिनत्तु । सूत्रव्याख्या । गाथा-१५२३ __ अथ श्रुतस्यैव कायोत्सर्गार्थं पठन्ति । १०२७ 'सुयस्स भगवओ करेमि काउस्सग्गं वंदणवत्तियाए' इत्यादि 'वोसिरामी'ति यावत् । एतत्सूत्रं पठित्वा पञ्चविंशत्युच्छ्वासमानं के * कायोत्सर्ग कुर्वन्ति । एष चतुर्थः कायोत्सर्गः । तं पारयित्वा विशुद्धचरणदर्शनश्रुतातिचारा: मङ्गलनिमित्तं चरणदर्शनश्रुतदेशकानां सिद्धानां । स्तुतिं पठन्ति । सिद्धाणं बुद्धाणमित्यादि । 'सिद्धेभ्यः' क्षीणाशेषकर्मेभ्यः । 'बुद्धेभ्यो' ज्ञाततत्त्वेभ्यः । 'पारगतेभ्यः' पारं भवाब्धिपर्यन्तं * *गतेभ्यः । 'परम्परागतेभ्यः' परम्परया कथञ्चित्कर्मक्षयोपशमात्सम्यग्दर्शनम्, ततो ज्ञानं ततश्चारित्रमित्येवंरूपया गतास्तेभ्यः । १०२७ *'लोकाग्रमुपगतेभ्यः' सिद्धिक्षेत्रं सम्प्राप्तेभ्य: नमः सदा सर्वसिद्धेभ्यः । तीर्था ।१। तीर्थ ।२। तीर्थकरा ।३। तीर्थकर ।४। स्वयम्बुद्ध ।५।* •प्रतिक्रमणकर्तृसाधूनां विशेषणम् । [५२३] *EXER ****** KAR***RN
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy