________________
आवश्यक- 'जाई'त्यादि जन्मजरामरणशोकप्रणाशनस्य । 'कल्याणं' कल्याणकारणम् । 'पुष्कलं' सम्पूर्ण 'विशालं' विस्तीर्णं 'सुखमावहति'
आ.नि. नियुक्तिः * प्रापयति । कल्याणपुष्कलविशालसुखावहस्तस्य । 'देवदानवनरेन्द्रगणार्चितस्य धर्मस्य' श्रुतधर्मस्य 'सार' विशेषणबलात्सामर्थ्य उपलभ्य कः * कायोत्सर्गाश्रीतिलकाचार्य- प्रमादं कुर्यान्न कश्चिदित्यर्थः । यतश्चैवमतः 'सिद्धे वृत्तं' अत्र षष्ठ्यर्थे सप्तमी । 'सिद्धस्य' प्रसिद्धस्य 'जिनमतस्य' अर्हसिद्धान्तस्य किं.
ध्ययनम् लघवृत्तिः विशिष्टस्य 'संयमस्य' सङ्गता यमाः अहिंसासूनृतास्तेयब्रह्माकिञ्चनतारूपा यस्य स, संयमस्तस्य । पुनः किं विशिष्टस्य 'देवनाग-*
पुक्खरवर* सुवर्णकिन्नरगणसद्भूतभावार्चितस्य' । 'देवा' वैमानिकाः । 'नागा' धरणादयो भवनपतयः । शोभनो वर्णो येषां ते 'सुवर्णाः' ज्योतिष्काः । *
दीवड्डेसूत्र* 'किन्नरा' व्यन्तरास्तेषां गणास्तैः 'सद्भूतभाविषु' वर्तमानातीतानागतेषु कालेषु अर्चितस्य 'स्तुतस्य' पूजितस्य च । अत्र नकारसकारयोः ।
व्याख्या । १०२६ प्राकृतत्वाद् द्विर्भावः । 'नम णम् प्रहत्वे' इनन्तः नमनं नमः । 'घञि ज्वलह्वलम्हलनमोऽनुपसर्गावेति' सानुबन्धत्वेन ह्रस्वत्वे नमः प्रणामः ।
* गाथा-१५२३ * शिरीनामनरूपः । किं विशिष्टः ? भोपयत: 'भया' प्रभया (भा-प्रभा तया) 'उपयतः' संबद्धः । कोऽर्थः ? 'सप्रभः' सोत्साहः* क्षितितलमिलितमौलिक इत्यर्थः । पुनः किं विशिष्टः ? नन्दिः, नन्द्यतेऽनेनास्मादिति वा 'नन्दिः' समृद्धिकारक: 'सदा' सर्वकालं भवत्विति । * शेषः । तथा लोक्यतेऽनेन इति 'लोको' मतिज्ञानादिः । स यत्र प्रतिष्ठितः, स्वरूपाख्यानेन, तथा 'जगदिदं' मर्त्यलोकरूपं ज्ञेयतया यत्र * * प्रतिष्ठितमिति योगः । तथा 'त्रैलोक्यामासुरम्' अमाश्च असुराश्च अमर्त्यासुरम्, त्रैलोक्यस्पर्शि अमासुरम्, त्रैलोक्यामासुरम् ।*
१०२६ १. 'भाव्यचिन्तस्य' छ ल, प, । २. 'अनन्तः' ल, । ३. 'शिरोनमन' ल, ।
[५२२]
賽紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧