SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य- * लघुवृत्तिः १०२३ जा देवसियं दुगुणं, चिंतेइ गुरू अहिंडओऽचिट्ठं । बहुवावारा इयरे, एगगुणं जाव चिट्ठति । । १५२१ । । स्पष्टा । नवरं अहिण्डकस्तिष्ठन् ।।१५२१ ।। पव्वइयाण व चिट्ठ, नाऊण गुरू बहुं बहुविहीयं । कालेण तदुचिएणं, पारेइ य थेवचिट्ठोवि । [प्र.] स्पष्टा । ************* आ.नि. कायोत्सर्गाध्ययनम् कायोत्सर्गविधिः दैवसिक प्रतिक्रमणविधिः । नमुक्कारचउव्वीसग-कियकम्मालोअणं पडिक्कमणं । कियकम्मदुरालोइय, दुप्पडिकंते य उस्सग्गो । । १५२२ ।। नमस्कारेण कायोत्सर्गं पारयित्वा चतुर्विंशतिस्तवं भणित्वा मुखवस्त्रिकां शरीरं च प्रतिलिख्य कृतिकर्म वन्दनकं दत्वा आलोचनकसूत्रमुच्चार्य कायोत्सर्गचिन्तितानतीचारान् यतनया यथा गुरुः शृणोति तथा संविग्नाः सन्तोऽर्धावनतकाया: रत्नाधिकक्रमेणालोचयन्ति प्रकाशयन्ति आत्मशुद्धिनिमित्तम्, ततो गुरुप्रतीष्टप्रायश्चित्ताः सामायिकोञ्चरणपूर्वकं समभावस्थिताः प्रतिक्रमणसूत्रं भणन्ति । ततः कृतिकर्म ततः * गाथा- १५२१क्षामणकम् । पुनः कृतिकर्म ततः क्षामणानिमित्तं आयरियउवज्झाए, सीसे साहम्मिए कुलगणे व । जे मे कया कसाया, सव्वे तिविहेण खामेमि ॥ १ । सव्वस्स समणसंघस्स, भगवओ अंजलिं करिय सीसे । सव्वं खमावइत्ता, खमामि सव्वस्स अहयंपि ।२।२ सव्वस्स जीवरासिस्स भावओ धम्मनिहियनियचित्तो । सव्वं खमावइत्ता, खमामि सव्वस्स अहयंपि । ३ । इति गाथात्रयं उच्चार्य किमपि दुरालोचितं दुःप्र[ प्र ]तिक्रान्तं स्यादिति पुनः सामायिकोचरणपूर्वं चारित्रविशुद्धिकायोत्सर्गं कुर्वन्ति । । १५२२ ।। १५२२ ● गुरुरहिण्डकश्चेष्टां व्यापाररूपामकुर्वन् दैवसिकं द्विगुणं द्वौ वारौ चिन्तयति । इतरे साधवो बहुव्यापारास्तावदेकगुणं एकवारं तावच्चिन्तयन्ति । * स्तोकचेष्टोऽपि । १०२३ [५१९]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy