________________
आवश्यक-* दव्वे भावे य दुहा, सोही सल्लं च इक्कमिक्कं तु । सव्वं पावं कम्मं, भामिजइ जेण संसारे ।।१५०९।।
आ.नि. नियुक्तिः * शुद्धिः शल्यं चैकैकं द्रव्यतो भावतश्च द्विधा । द्रव्यशुद्धिर्जलादिना वस्त्रादेः । भावशुद्धिः प्रायश्चित्तादिना आत्मनः । द्रव्यशल्यं * श्रीतिलकाचार्य-* कण्टकतोमरादि । भावशल्यं मायादि । सर्वं ज्ञानावरणादिकर्म पापं रौद्रं येन जीवः संसारे 'भामिज्जई' भ्रमणं कार्यते ।।१५०९।। अन्नत्थ * ध्ययनम् लघवत्तिः * उससिएणंति' विवृण्वन्नाह -
तस्सउत्तरी उस्सासं न निरंभइ, आभिग्गहिओवि किमुय चिट्ठासु । सज्जमरणं निरोहे, सुहुमुस्सासं च जयणाए ।।१५१०।।।
सूत्रव्याख्या
अन्नत्थ १०२०
'आभिग्रहिकोऽपि' अभिभवकायोत्सर्गकार्यपि किमुत चेष्टाकायोत्सर्गकारी । सद्यो मरणमुच्छ्वासनिरोधे । सूक्ष्मोच्छ्वासं यतनया मुञ्चति है * ॥१५१०।। 'कासिएणे'त्यादिव्याख्यामाह -
* सूत्रव्याख्या ।
गाथा-१५०९कासखुअजंभिए मा, हु सत्थमनिलोऽनिलस्स तिब्बुन्हो । असमाही य निरोहे, मा मसगाई तओ हत्थो ।।१५११।।
१५११ * कासातजृम्भितानि कायोत्सर्गाणि नायतनया कार्याणि । मा भूत् काशितादिसम्भवो मुखानिलस्तीव्रोष्णो बाह्यानिलस्य शस्त्र काशिता-* * दिनिरोधे चासमाधिः पीडा, काशितादिपवनाहताश्च मशकादयो मा मृषत । जृम्भिते च मा मुखे प्राविक्षन् । ततो यतनार्थं हस्तो दीयते ।* * नि:श्वसितव्याख्या उच्छसितवत् ।।१५११।। उद्गारितादिव्याख्यामाह -
१०२० • अभिग्रहेणाभिभवकायोत्सर्गकर्ताऽप्युच्नसं न निरुणद्धि किमुत चेष्टाकायोत्सर्गकारी । स तु नितरां न निरुणद्धि ।
[५१६]
RXXX
**********