________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
M
१०१९
सज्झायझाणतवओ, सहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु य, न हुंति पुणरुत्तदोसा उ ।।१५०४।।
आ.नि. स्पष्टा ।।१५०४ ।। 'मिच्छामि दुक्कडंति' सूत्रांश व्याख्यामाह -
कायोत्सर्गामित्ति मिउमद्दवत्ते, छत्ति य दोसाण छायणे होइ । मित्ति य मेराइ ठिओ, दुत्ति दुर्गच्छामि अप्पाणं ।।१५०५।।
ध्ययनम् कत्ति कडं मे पावं, डत्तिय डेवेमि तं उवसमेणं । एसो मिच्छादुक्कड-पयक्खरत्थो समासेणं ।।१५०६।।
कायोत्सर्ग
प्रयोजनम् इदं गाथायुग्मं सामायिकाध्ययने उक्तार्थम् ।।१५०५-१५०६ ।। अथ 'तस्सउत्तरीकरणेणंति' विवृण्वन्नाह -
तस्स उत्तरी खंडियविरहियाणं, मूलगुणाणं सउत्तरगुणाणं । उत्तरकरणं कीरइ, जह सगडरहंगगेहाणं ।।१५०७।।
सूत्रव्याख्या। पूर्वाधं स्पष्टम् । उत्तरकरणं आलोचनादिना पुनःसंस्करणं क्रियते यथा शकटरथाङ्गगेहानां भग्नानां सन्धानेनोत्तरकरणम् ।।१५०७।।गाथा-१५०४'पायच्छित्तकरणेणे'त्यस्यार्थमाह -
पावं छिंदइ जम्हा, पायच्छित्तं ति भन्नए तम्हा । पाएण वावि चित्तं, सोहेई तेण पच्छित्तं ।।१५०८।। स्पष्टा । नवरं 'पायच्छित्तं' पापच्छित् ।।१५०८।। विशद्धिकरणेन विशल्यीकरणेन चेत्यनयोर्व्याख्यामाह -
१०१९ स्वाध्यायल्याने तपसि औषधे उपदेश स्तुती प्रदाने च सतां गुणकीर्तनासु च पुनःकरणे पुनरुक्तदोषा न स्युः । * खण्डितानां देशतो विराधिताना वा सर्वतः मूलगुणानां प्राणातिपातादीना, उत्तरगुणाः पिण्डविशुब्याचास्तः सहिताना - सोत्तरगुणानाम् ।
[५१५]
१५०८
FREEEEEEE