SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः M १०१९ सज्झायझाणतवओ, सहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु य, न हुंति पुणरुत्तदोसा उ ।।१५०४।। आ.नि. स्पष्टा ।।१५०४ ।। 'मिच्छामि दुक्कडंति' सूत्रांश व्याख्यामाह - कायोत्सर्गामित्ति मिउमद्दवत्ते, छत्ति य दोसाण छायणे होइ । मित्ति य मेराइ ठिओ, दुत्ति दुर्गच्छामि अप्पाणं ।।१५०५।। ध्ययनम् कत्ति कडं मे पावं, डत्तिय डेवेमि तं उवसमेणं । एसो मिच्छादुक्कड-पयक्खरत्थो समासेणं ।।१५०६।। कायोत्सर्ग प्रयोजनम् इदं गाथायुग्मं सामायिकाध्ययने उक्तार्थम् ।।१५०५-१५०६ ।। अथ 'तस्सउत्तरीकरणेणंति' विवृण्वन्नाह - तस्स उत्तरी खंडियविरहियाणं, मूलगुणाणं सउत्तरगुणाणं । उत्तरकरणं कीरइ, जह सगडरहंगगेहाणं ।।१५०७।। सूत्रव्याख्या। पूर्वाधं स्पष्टम् । उत्तरकरणं आलोचनादिना पुनःसंस्करणं क्रियते यथा शकटरथाङ्गगेहानां भग्नानां सन्धानेनोत्तरकरणम् ।।१५०७।।गाथा-१५०४'पायच्छित्तकरणेणे'त्यस्यार्थमाह - पावं छिंदइ जम्हा, पायच्छित्तं ति भन्नए तम्हा । पाएण वावि चित्तं, सोहेई तेण पच्छित्तं ।।१५०८।। स्पष्टा । नवरं 'पायच्छित्तं' पापच्छित् ।।१५०८।। विशद्धिकरणेन विशल्यीकरणेन चेत्यनयोर्व्याख्यामाह - १०१९ स्वाध्यायल्याने तपसि औषधे उपदेश स्तुती प्रदाने च सतां गुणकीर्तनासु च पुनःकरणे पुनरुक्तदोषा न स्युः । * खण्डितानां देशतो विराधिताना वा सर्वतः मूलगुणानां प्राणातिपातादीना, उत्तरगुणाः पिण्डविशुब्याचास्तः सहिताना - सोत्तरगुणानाम् । [५१५] १५०८ FREEEEEEE
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy