________________
आवश्यक- देसिय राईय पक्खिय, चाउम्मासे तहेव वरिसे य । इकिके तिनि गमा, नायव्वा पंचसेएसु ।।१५०१।।
आ.नि. नियुक्तिः पञ्चस्वेतेषु देवसिकादिषु । एकैकस्मिन् प्रतिक्रमणे त्रयस्त्रयो गमा ज्ञातव्याः - (१) सामायिकमुञ्चार्य प्रतिक्रमणाय कायोत्सर्गकरणम्,
कायोत्सर्गाश्रीतिलकाचार्य- (२) सामायिकमुञ्चार्य प्रतिक्रमणसूत्रभणनम्, (३) सामायिकमुच्चार्य चारित्रशुद्धिकायोत्सर्गकरणम् ।।१५०१।। अत्राह पर: -
ध्ययनम् लघुवृत्तिः
कायोत्सर्ग* आइमकाउस्सग्गे, पडिक्कम ताउ काउ सामाइयं । ता किं करेह बिइयं, तइयं च पुणोऽवि उस्सग्गे ।।१५०२।।
प्रयोजनम् । प्रतिक्रामन्तः आद्यकायोत्सर्गादी सामायिकं कृत्वा उञ्चार्य ततः कथं द्वितीयं प्रतिक्रमणसूत्रादौ तदुचरति तृतीयं च. पुनरपि गाथा-१५०२१०१८ चारित्रशुद्धिकायोत्सर्गादौ ।।१५०२।। गुरुराह -
१५०३ ___ समभावंमि ठियप्पा, उस्सग्गं करिय तो पडिक्कमइ । एमेव य समभावे, ठियस्स तइयंपि उस्सग्गे ।।१५०३।।
समभावे स्थितात्मा उच्चरितसामायिकः । प्रथमकायोत्सर्गं कृत्वा एवमेव द्वितीयवेलायामुञ्चरितसामायिकः प्रतिक्रामति प्रतिक्रमणसूत्र : भणति । तृतीयवारमपि समभावस्थितस्य उच्चरितसामायिकस्य चारित्रशुद्धिकायोत्सर्गः । समभावस्थितस्य च भावप्रतिक्रमणं नान्यथा । * अतस्त्रि: सामायिकर्मुञ्चर्यते ।।१५०३।। अथवा
१०१८ १. 'मुच्चार्यते' ल, ल, प, । • गमाः सामायिकसूत्रोच्चाररूपाः सहशापाठाः ।
[५१४]
#FRE