SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ आवश्यक- देसिय राईय पक्खिय, चाउम्मासे तहेव वरिसे य । इकिके तिनि गमा, नायव्वा पंचसेएसु ।।१५०१।। आ.नि. नियुक्तिः पञ्चस्वेतेषु देवसिकादिषु । एकैकस्मिन् प्रतिक्रमणे त्रयस्त्रयो गमा ज्ञातव्याः - (१) सामायिकमुञ्चार्य प्रतिक्रमणाय कायोत्सर्गकरणम्, कायोत्सर्गाश्रीतिलकाचार्य- (२) सामायिकमुञ्चार्य प्रतिक्रमणसूत्रभणनम्, (३) सामायिकमुच्चार्य चारित्रशुद्धिकायोत्सर्गकरणम् ।।१५०१।। अत्राह पर: - ध्ययनम् लघुवृत्तिः कायोत्सर्ग* आइमकाउस्सग्गे, पडिक्कम ताउ काउ सामाइयं । ता किं करेह बिइयं, तइयं च पुणोऽवि उस्सग्गे ।।१५०२।। प्रयोजनम् । प्रतिक्रामन्तः आद्यकायोत्सर्गादी सामायिकं कृत्वा उञ्चार्य ततः कथं द्वितीयं प्रतिक्रमणसूत्रादौ तदुचरति तृतीयं च. पुनरपि गाथा-१५०२१०१८ चारित्रशुद्धिकायोत्सर्गादौ ।।१५०२।। गुरुराह - १५०३ ___ समभावंमि ठियप्पा, उस्सग्गं करिय तो पडिक्कमइ । एमेव य समभावे, ठियस्स तइयंपि उस्सग्गे ।।१५०३।। समभावे स्थितात्मा उच्चरितसामायिकः । प्रथमकायोत्सर्गं कृत्वा एवमेव द्वितीयवेलायामुञ्चरितसामायिकः प्रतिक्रामति प्रतिक्रमणसूत्र : भणति । तृतीयवारमपि समभावस्थितस्य उच्चरितसामायिकस्य चारित्रशुद्धिकायोत्सर्गः । समभावस्थितस्य च भावप्रतिक्रमणं नान्यथा । * अतस्त्रि: सामायिकर्मुञ्चर्यते ।।१५०३।। अथवा १०१८ १. 'मुच्चार्यते' ल, ल, प, । • गमाः सामायिकसूत्रोच्चाररूपाः सहशापाठाः । [५१४] #FRE
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy