SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ आवश्यक- सयणासणन्नपाणे, चेइय जइ सिज्ज कायउञ्चारे । समिईभावणगुत्ती, वितहायरणे य अइयारो ।।१४९८ ।। आ.नि. नियुक्तिः * शयनं संस्तारकः । आसनं पीठादि । अन्नपाने प्रतीते, एषामविधिना ग्रहणे परिभोगे च । चैत्यस्याऽविधिना वन्दनेऽवन्दने च । जइत्ति * कायोत्सर्गाश्रीतिलकाचार्य-* यतिविषये यथार्हविनयाद्यकरणे । शय्याया वसतेरविधिना प्रमार्जनादौ, स्त्र्यादिसंसक्तायां वा तस्यां वसने । कायिकोच्चारावस्थण्डिले - ध्ययनम् लघुवृत्तिः * अप्रतिलेखितस्थण्डिले वा कुर्वतः । समितयः । भावना अनित्यताद्याः । गुप्तयः । आसां वितथाचरणेनाऽऽसेवने वाऽतिचाराः ।।१४९८॥ कायोत्सर्ग* एतांश्च - प्रयोजनम्। गाथा-१४९८१०१७ गोसमुहणंतगाई, आलोए देसिए अइयारे । सव्वे समाणइत्ता, हियए दोसे ठविजाहि ।।१४९९।। १५०० * गोसः' प्रभातं तस्मादारभ्य मुखवस्त्रिकादौ विषये । आलोकयेदैवसिकानतिचारान् प्राग्गाथोक्तान् । ततः सर्वान् समानीय एकत्र कृत्वा * * हृदये दोषान् आलोचनीयाऽतिचारान् स्थापयेत् ।।१४९९।। काउं हियए दोसे, जहक्कम जाव ताव न पारेइ । ताव सुहमाणुपाणू, धम्मं सुकं च झाइजा ।।१५०० ।। कृत्वा हृदये दोषान् । यथाक्रमं सेवाक्रमेण आलोचना क्रमेण वा पूर्वं लघवोऽतिचाराः पश्चाद्गुरव: आलोच्या इति यावन्न साधवः स्थापयन्ति * १०१७ *तावन्न पारयति गुरुरिति शेषः । किन्तु तावत्सूक्ष्मप्राणापानः सूक्ष्मोच्छ्वासनिःश्वासः, धर्मं शुक्लं च प्रागुक्तं ध्यानं ध्यायेत् ।।१५००॥ * [५१३] FREE:
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy