________________
आवश्यक- सयणासणन्नपाणे, चेइय जइ सिज्ज कायउञ्चारे । समिईभावणगुत्ती, वितहायरणे य अइयारो ।।१४९८ ।।
आ.नि. नियुक्तिः * शयनं संस्तारकः । आसनं पीठादि । अन्नपाने प्रतीते, एषामविधिना ग्रहणे परिभोगे च । चैत्यस्याऽविधिना वन्दनेऽवन्दने च । जइत्ति *
कायोत्सर्गाश्रीतिलकाचार्य-* यतिविषये यथार्हविनयाद्यकरणे । शय्याया वसतेरविधिना प्रमार्जनादौ, स्त्र्यादिसंसक्तायां वा तस्यां वसने । कायिकोच्चारावस्थण्डिले -
ध्ययनम् लघुवृत्तिः * अप्रतिलेखितस्थण्डिले वा कुर्वतः । समितयः । भावना अनित्यताद्याः । गुप्तयः । आसां वितथाचरणेनाऽऽसेवने वाऽतिचाराः ।।१४९८॥
कायोत्सर्ग* एतांश्च -
प्रयोजनम्।
गाथा-१४९८१०१७ गोसमुहणंतगाई, आलोए देसिए अइयारे । सव्वे समाणइत्ता, हियए दोसे ठविजाहि ।।१४९९।।
१५०० * गोसः' प्रभातं तस्मादारभ्य मुखवस्त्रिकादौ विषये । आलोकयेदैवसिकानतिचारान् प्राग्गाथोक्तान् । ततः सर्वान् समानीय एकत्र कृत्वा * * हृदये दोषान् आलोचनीयाऽतिचारान् स्थापयेत् ।।१४९९।।
काउं हियए दोसे, जहक्कम जाव ताव न पारेइ । ताव सुहमाणुपाणू, धम्मं सुकं च झाइजा ।।१५०० ।। कृत्वा हृदये दोषान् । यथाक्रमं सेवाक्रमेण आलोचना क्रमेण वा पूर्वं लघवोऽतिचाराः पश्चाद्गुरव: आलोच्या इति यावन्न साधवः स्थापयन्ति *
१०१७ *तावन्न पारयति गुरुरिति शेषः । किन्तु तावत्सूक्ष्मप्राणापानः सूक्ष्मोच्छ्वासनिःश्वासः, धर्मं शुक्लं च प्रागुक्तं ध्यानं ध्यायेत् ।।१५००॥ * [५१३]
FREE: