SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः १००२ ********* जं जत्थ वावि खित्ते, यत्क्षेत्रं दक्षिणदिगाद्युत्सृजति । यत्र वा क्षेत्रे उत्सर्गो वर्ण्यते । स क्षेत्रोत्सर्गः । कालोत्सर्गमाह - जं जझिर जंमि वा काले ।।१४४८ । यं कालं भोजनमधिकृत्य रजनिमुत्सृजन्ति साधवः । यच्चिरं यावन्तं कालं यत्र वा काले उत्सर्गो वर्ण्यते, स कालोत्सर्गः ।।१४४८ ।। भावोत्सर्गमाह - भावे पसत्थमियरं, जेण भावेण अवकिरइ जं तु । अस्संजमं पसत्थे, अपसत्थे संजमं चयइ । । १४४९ ।। 'भावे' भावद्वारे उत्सर्जनीयं वस्तु प्रशस्तम्, इतरदप्रशस्तम् । येन भावेन खरादिनोत्सृजति अप्रशस्तमसंयमं स प्रशस्तो भावोत्सर्गः प्रशस्तं संयममुत्सृजति सोऽप्रशस्तो भावोत्सर्गः । । १४४९ ।। खरादिभावानाह - खरफरुसाइसचेयण, मचेयणं दुरभिगंधविरसाई । दवियमवि चयइ दोसेण, जेण भावुज्झणा सा उ । । १४५० ।। 'खरं' कठिनम्, परुषं दुर्भाषणोपेतम्, सचेतनं अचेतनं शेषं स्पष्टम् । भावोज्झना एषा ।। १४५० ।। उत्सर्गकार्थिकान्याह - १. चयइयेण भावेण भावुज्झणा ल, 'चयइ जेण भावेण भावुज्झणा' ख ल प । अवकिरइ उत्सृजति । ********** आ.नि. कायोत्सर्गा ध्ययनम् * नामाद्युत्सर्गनिक्षेपाः । * गाथा - १४४८ १४५० ****** १००२ [४९८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy