________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
१००२
*********
जं जत्थ वावि खित्ते,
यत्क्षेत्रं दक्षिणदिगाद्युत्सृजति । यत्र वा क्षेत्रे उत्सर्गो वर्ण्यते । स क्षेत्रोत्सर्गः । कालोत्सर्गमाह -
जं जझिर जंमि वा काले ।।१४४८ ।
यं कालं भोजनमधिकृत्य रजनिमुत्सृजन्ति साधवः । यच्चिरं यावन्तं कालं यत्र वा काले उत्सर्गो वर्ण्यते, स कालोत्सर्गः ।।१४४८ ।। भावोत्सर्गमाह -
भावे पसत्थमियरं, जेण भावेण अवकिरइ जं तु । अस्संजमं पसत्थे, अपसत्थे संजमं चयइ । । १४४९ ।। 'भावे' भावद्वारे उत्सर्जनीयं वस्तु प्रशस्तम्, इतरदप्रशस्तम् । येन भावेन खरादिनोत्सृजति अप्रशस्तमसंयमं स प्रशस्तो भावोत्सर्गः प्रशस्तं संयममुत्सृजति सोऽप्रशस्तो भावोत्सर्गः । । १४४९ ।। खरादिभावानाह -
खरफरुसाइसचेयण, मचेयणं दुरभिगंधविरसाई । दवियमवि चयइ दोसेण, जेण भावुज्झणा सा उ । । १४५० ।। 'खरं' कठिनम्, परुषं दुर्भाषणोपेतम्, सचेतनं अचेतनं शेषं स्पष्टम् । भावोज्झना एषा ।। १४५० ।। उत्सर्गकार्थिकान्याह - १. चयइयेण भावेण भावुज्झणा ल, 'चयइ जेण भावेण भावुज्झणा' ख ल प । अवकिरइ उत्सृजति ।
**********
आ.नि. कायोत्सर्गा
ध्ययनम्
* नामाद्युत्सर्गनिक्षेपाः ।
* गाथा - १४४८
१४५०
******
१००२ [४९८]