________________
.
उस्सग्ग विउस्सरणु, ज्झणा य अवकिरण छडण विवेगो । वजण चयणुम्मुयणा, परिसाडण साडणा चेव ।।१४५१।। आ.नि. नियुक्तिः * उत्सर्गः, व्युत्सर्जना, उज्झना, अवकिरणम्, छर्दनम्, विवेकः, वर्जनम्, त्यजनम्, उन्मोचना, परिशातना, शातना चैव । कायस्यो-* कायोत्सर्गाश्रीतिलकाचार्य-त्सर्गः कायोत्सर्गः ।।१४५१।। विधानमार्गणामाह -
ध्ययनम् लघुवृत्तिः * काउस्सग्गो दुविहो, चिट्ठाए अभिभवे य नायवो । भिक्खायरियाइ पढमो, उवस्सग्गभिउंजणा बीओ ।।१४५२॥
उत्सर्ग* भिक्षाचर्यादौ प्रथमश्चेष्टादिविषय: कायोत्सर्गः । 'उपसर्गाभियोजने' दिव्याधुपसर्गाणां अभियोजनेन 'अभियोगेन' गर्वेण सहनाय द्वितीयो का दिव्याद्यभिभवे सत्यभिभवकायोत्सर्गः ।।१४५२।। अत्राह परः -
"विधानमार्गणा(३) १००३ इहरहवि ता न जुजइ, अभिओगो किं पुणाइ उस्सग्गे । नणु गव्वेण परपुरं, अभिगिज्झइ एवमेयं पि ।।१४५३।।
गाथा-१४५१
१४५४ * 'इतरथापि' सामान्यकार्येऽपि तावदभियोगो' गर्वः कस्याऽपि कर्तुं न युज्यते, किं पुनरुत्सर्गे कर्मक्षयाय क्रियमाणे । ननु गर्वेण* * परपुरमभिगृह्यते यथा तद्गर्वकरणमसाधु, एवमेतदपि गर्वेण कायोत्सर्गकरणमपि ।।१४५३।। आचार्य आह - मोहपयडीभयं अभि-भवित्तु जो कुणइ काउस्सग्गं तु । भयकारणे उ तिविहे, नाभिभवो नेय पडिसेहो ।।१४५४॥ *
१००३ * मोहप्रकृतिभयं तदभिभवितुं यः करोति कायोत्सर्गम्, त्रिविधे भयकारणे दिव्यमानुष्यतैरश्चभेदे सति तस्य नाभिभवो नाभियोगः । अथेषोऽप्यभियोगो गर्व इति मन्यते 'नेय पडिसेहो' नास्य प्रतिषेधः ।।१४५४।। किन्तु -
[४९९]
*****