________________
#####
आवश्यक- दुग तिग चउरो पंच य, भावा बहुया वि जत्थ वटुंति । सो होइ भावकाओ, जीवमजीवे विभासा उ ।।१४४५।। आ.नि. नियुक्तिः भावा औदयिकादयो, जीवे भवन्ति । अजीवेऽपि 'विभाषया' विकल्पनया यथा अयमावासः, अयं ग्रामः, अयं भूमिभागः, औदयिके श्रीतिलकाचार्य-* भावे वर्तते, उदयवानित्यर्थः, एवमन्येपि ।।१४४५।। गतः कायनिक्षेपः । एकाथिकान्याह -
ध्ययनम् लघुवृत्तिः काए सरीर देहो, बुंदी चय उवचए य संघाए । उस्सय समुस्सए वा, कलेवरे भत्थ तणु पाणू ।।१४४६।।
कायोत्सर्ग
निक्षेपाः(१) कायः, शरीरम्, देहो, बुन्दी, चयः, उपचयः, सङ्घातः, उच्छ्रयः, समुच्छ्रयः, कलेवरम्, भस्वा, तनुः, प्राणुः - प्रकृष्टा उदाराद्या अणवो *
* कायस्यैवार्थिकानि * यत्र सः प्राणुः ।।१४४६।। उत्सर्गनिक्षेपमाह - १००१
नामाधुत्सर्गनामं ठवणा दविए, खित्ते काले तहेव भावे य । एसो उस्सग्गस्स, निक्खेवो छबिहो होइ ।।१४४७।।
निक्षेपाः । स्पष्टा । नामस्थापने गतार्थे ।।१४४७।। द्रव्योत्सर्गमाह -
गाथा-१४४५दव्वुज्झणा उ जं जेण, जत्थ अवकिरइ दब्वभूओ वा । [पूर्वार्द्धम्]
१४४८ द्रव्योज्झना तु यद्दव्यं येन पात्रादिना, यत्र स्थानेऽवकिरति उत्सृजति । द्रव्यभूतो वाऽनुपयुक्त उत्सृजति स द्रव्योत्सर्गः । क्षेत्रोत्सर्गमाह-*
•दो प्रयश्चत्वारः पञ्च भावा औदयिकाद्यास्तथा बहवोऽन्येऽपि भावाः सौजन्याद्या यत्र जीवेऽजीवे वा स्निग्धमपुराद्या वा संगता वर्तन्ते स भावकायः । 'विभाषाविचारः कार्यः । * तत्र जीवे पञ्चापि भावाः स्युः, अजीवे तु पारिणामिक एव भावः ।
[४९७]
藥華藥華藥業華藥業藥華藥業