SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ##### आवश्यक- दुग तिग चउरो पंच य, भावा बहुया वि जत्थ वटुंति । सो होइ भावकाओ, जीवमजीवे विभासा उ ।।१४४५।। आ.नि. नियुक्तिः भावा औदयिकादयो, जीवे भवन्ति । अजीवेऽपि 'विभाषया' विकल्पनया यथा अयमावासः, अयं ग्रामः, अयं भूमिभागः, औदयिके श्रीतिलकाचार्य-* भावे वर्तते, उदयवानित्यर्थः, एवमन्येपि ।।१४४५।। गतः कायनिक्षेपः । एकाथिकान्याह - ध्ययनम् लघुवृत्तिः काए सरीर देहो, बुंदी चय उवचए य संघाए । उस्सय समुस्सए वा, कलेवरे भत्थ तणु पाणू ।।१४४६।। कायोत्सर्ग निक्षेपाः(१) कायः, शरीरम्, देहो, बुन्दी, चयः, उपचयः, सङ्घातः, उच्छ्रयः, समुच्छ्रयः, कलेवरम्, भस्वा, तनुः, प्राणुः - प्रकृष्टा उदाराद्या अणवो * * कायस्यैवार्थिकानि * यत्र सः प्राणुः ।।१४४६।। उत्सर्गनिक्षेपमाह - १००१ नामाधुत्सर्गनामं ठवणा दविए, खित्ते काले तहेव भावे य । एसो उस्सग्गस्स, निक्खेवो छबिहो होइ ।।१४४७।। निक्षेपाः । स्पष्टा । नामस्थापने गतार्थे ।।१४४७।। द्रव्योत्सर्गमाह - गाथा-१४४५दव्वुज्झणा उ जं जेण, जत्थ अवकिरइ दब्वभूओ वा । [पूर्वार्द्धम्] १४४८ द्रव्योज्झना तु यद्दव्यं येन पात्रादिना, यत्र स्थानेऽवकिरति उत्सृजति । द्रव्यभूतो वाऽनुपयुक्त उत्सृजति स द्रव्योत्सर्गः । क्षेत्रोत्सर्गमाह-* •दो प्रयश्चत्वारः पञ्च भावा औदयिकाद्यास्तथा बहवोऽन्येऽपि भावाः सौजन्याद्या यत्र जीवेऽजीवे वा स्निग्धमपुराद्या वा संगता वर्तन्ते स भावकायः । 'विभाषाविचारः कार्यः । * तत्र जीवे पञ्चापि भावाः स्युः, अजीवे तु पारिणामिक एव भावः । [४९७] 藥華藥華藥業華藥業藥華藥業
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy