SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ९९४ कालपरिमाणमभिभवकायोत्सर्गादीनां उत्सृतादिभेदपरिमाणं च । (६) अशठः । (७) शठश्च कायोत्सर्गकर्ता । (८) कायोत्सर्गकरणविधिः । (९) कायोत्सर्गस्य दोषाः । (१०) कस्य कायोत्सर्गः । (११) फलं कायोत्सर्गस्येत्येतावन्ति द्वाराणि वाच्यानि ।। १४२८ ।। आद्यद्वारं भाष्यकृदाह भा. काए उस्सग्गंमि य, निक्खेवे दुन्नि हुंति य वियप्पा । एएसिं दुन्हंपी, पत्तेय परूवणं वुच्छं ।।२२८ ।। काये उत्सर्गे च निक्षेपे निक्षेपविषये द्वावेव विकल्पौ भवतः । एतयोर्द्वयोरपि प्रत्येकं प्ररूपणां वक्ष्ये । तत्र - कायस्स उ निक्खेवो, बारसउ छक्कड य उस्सग्गे । एएसिं दुन्हंपी, पत्तेय परूवणं वुच्छं । । १४२९ ।। स्पष्ट ।। १४२९ ।। कार्यानिक्षेपमाह - नाम ठेवण सरीरं, गई निकायत्थिकाय दविए य । माउग संगह पज्जव, भारे तह भावकाए य । । १४३० ।। नाम । १ । स्थापना । २ । शरीर । ३ । गति ॥४। निकाया । ५ । ऽस्तिकाय । ६ । द्रव्य ॥७। मातृका ।८ । सङ्ग्रह ।९। पर्यव । १० । भार * गाथा - १४२९। ११ । भावेभ्यः । १२ । कायो द्वादशकः । ।१४३० ।। नामकायमाह - १४३१ भा. गाथा - २२८ काओ कस्स वि नामं, कीरइ देहोवि वुचई काओ । कायमणिओ वि वुञ्चइ, बद्धमवि निकायमाहंसु ।।१४३१ ।। पूर्वार्ध स्पष्टम् । काचमणिरपि प्राकृते 'काय' उच्यते । बद्धमपि लेखादिकं 'कच् बन्धने' निकाचितं प्राकृते निकायमित्याहुः । । १४३१ ।। * स्थापनाकायमाह - १. भावाख्याः ल । ********* ************* ************* आ.नि. कायोत्सर्गाध्ययनम् कायोत्सर्गनिक्षेपाः (१) नामादिकाय निक्षेपाः । ९९४ [ ४९० ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy