SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ आवश्यक- अक्खे वराडए वा, कटे पुत्थे य चित्तकम्मे य । सब्भावमसब्भावं, ठवणाकायं वियाणाहि ।।१४३२।। आ.नि. नियुक्तिः - सन् भावस्याऽऽकारो यत्र तं सद्भावम् । असद्भावं अनाकारं ।।१४३२।। सद्भावासद्भावव्यक्तिमाह - * कायोत्सर्गाश्रीतिलकाचार्य- लिप्पगहत्थी हस्थित्ति, एस सब्भाविया भवे ठवणा । होइ असम्भावे पुण, हस्थित्ति निरागई अक्खो ।।१४३३।। ध्ययनम् कायोत्सर्गलघुवृत्तिः स्पष्टा ।।१४३३ ।। शरीरकायमाह - निक्षेपाः(१) __ ओरालियवेउब्बिय-आहारगतेयकम्मए चेव । एसो पंचविहो खलु, सरीरकायो मुणेयव्यो ।।१४३४।। नामादिकाय९९५ स्पष्टा ।।१४३४।। गतिकायमाह - निक्षेपाः । *गाथा-१४३२चउसुवि गईसु देहो, नेरईयासु जो स गइकाओ । एसो सरीरकाओ, विसेसणा होइ गइकाओ । [प्र.] १४३४ __ पूर्वार्धं स्पष्टम् । अत्र पर: एष शरीरकायान्न भिन्नः । आचार्य आह विशेषणाद्धेदः । गतौ सत्यां कायो गतिकायः । विवक्षाकृतो भेद * इत्यर्थः । अथवा - ९९५ .भावस्य सन् आकारो यत्र इति अन्वयः कार्यः । * लेप्यकहस्ती हस्तीति स्थाप्यते एषा साविका स्वाकारसहिता सद्धावस्थापना । असावे पुनर्हस्तीति - * निराकृतिहस्त्याकारशून्योऽक्षोऽयं हस्तीति स्थापितः । [४९१] 華藥華藥業設 餐紧紧紧紧業議議 SNAXXXEN
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy