SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ आवश्यक भिक्खायरियाइ सुज्झइ, अइयारो कोइ वियडणाए उ । बीओ य असमिमित्ति, कीस सहसा अगुत्तो वा । ।१४२५ ।। भिक्षाचर्यादिरादिशब्दाद्गमनागमनादिरतिचारव्रणः । कश्चिद्विकटनयैव' गुरोः पुरतः प्रकटनया शुध्यति । द्वितीयो व्रणः सहसा असमितो श्रीतिलकाचार्य- * अगुप्तो वा कथमप्रतिलिख्य खेलाद्यत्याक्षमिति मिथ्यादुःकृ[ष्कृ]तचिकित्सा ।।१४२५।। निर्युक्तिः लघुवृत्तिः * सद्दाइएस रागं, दोसं च मणो गओ तइयगंमि । नाउं अणेसणिज्जं, भत्ताइविगिंचण चउत्थे । । १४२६ ।। शब्दादिष्विष्टानिष्टेषु रागं द्वेषं वा मनोगतम्, एष तृतीयो व्रणः, आलोचनाप्रतिक्रमणरूपमिश्रप्रायश्चित्तशोध्यः । ज्ञातानेषणीयभक्तादिश्चतुर्थस्तस्य विवेचनमौषधम् ।।१४२६ ।। ९९३ उस्सग्गेण वि सुज्झइ, अइयारो कोइ कोइ उ तवेण । तेणवि असुज्झमाणो, छेयविसेसा विसोहिंति । । १४२७ ।। उत्सर्गेण कायोत्सर्गेण, एषा द्रव्यभावव्रणचिकित्सा दर्शिता । सर्वेषां च प्रायश्चित्तानां विस्तरव्याख्या अस्मत्कृतजीतकल्पवृत्तेर्ज्ञेया ।।१४२७।। इह च कायोत्सर्गप्रायश्चित्तस्याध्ययनं प्रस्तुतम् । तृतश्च कायोत्सर्गमधिकृत्य द्वारगाथामाह - ११ निक्खेवेगविहाण, मग्गणा काल भेयपरिमाणे । असढ सढे विहि दोसा, कस्सत्ति फलंति दाराई ।।१४२८।। (१) कायोत्सर्गस्य निक्षेपो नामादिरूपः । (२) एकार्थिकानि पर्यायाः । (३) विधानं भेदस्तन्मार्गणा । (४) काल । (५) भेदपरिमाणंति • विवेचनं त्यागः । * कोऽप्यतिचारः कुस्वप्नादि तूत्सर्गेण कायोत्सर्गेण शोध्यते । कोऽपि पृथ्वीकायसंघट्टादि निर्विकृत्यादिषण्मासान्ततपसा शोध्यः । तेन तपसाऽप्यशुद्धयमानमतिचारव्रणं छेदादिप्रायश्चित्तविशेषेण विशोधयन्ति इत्यर्थः । आ.नि. कायोत्सर्गा ध्ययनम् द्वारगाथा गाथा - १४२५१४२८ ९९३ [ ४८९ ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy