SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * बहूनां साधूनां साध्वीनां च प्रवाहेण पठनदर्शनेपि चूर्णिवृत्त्योरव्याख्यातत्वात् केचिन्न पठन्ति । परं यथा क्षामणकसूत्रे अप्रीतिकं आ.नि. नियुक्तिः पराप्रीतिकमिति पदद्वयं पठ्यते । तथात्राऽपि अनेषणया प्राणेषणयेति पठतां न दोषः संभाव्यते । तथा पालेमि पालितो इत्यनयोरपि पाठो* प्रतिक्रमणाश्रीतिलकाचार्य-* नायुक्तः । पाक्षिकसूत्रेऽपि पालेमो अणुपालेमो । पालिंतेणं अणुपाठिंतेणंति सर्वत्र पठन्तो दृश्यन्ते । तथा दशाश्रुतस्कन्धे सूत्रेऽप्येक-* ध्ययनम् लघुवृत्तिः स्मिन्नेवालापके पालित्ता अणुपालित्तेति श्रूयते । तद्यथा - सूत्रव्याख्या। 'इज्ज्ञेयं संवत्सरियं थेरकप्पं अहाकप्पं अहासुत्तं जहासचं सम्मं कारणं फासिता पालित्ता सोहित्ता तीरित्ता किट्टित्ता आराहित्ता आणाए के * अणुपालित्ता अत्थेगईया समणा निग्गंथा तेणेव भवग्गहणेणं सिज्झई बुज्झई मुञ्चई परिनिव्वाइंति सव्वदुखाणमंतं करिति । अत्यंगईया दुव्वेणं * ९९० * भवग्गहणेणं, सत्तट्ठ भवग्गहणाई नाइकमंति' । तस्मात्पालेमि पालिंतो इत्यपि पठतां श्रेय एवेति मन्यते । | इति श्रीश्री तिलकाचार्यविरचितायामावश्यकलघुवृत्तौ प्रतिक्रमणाध्ययनं समाप्तम् ।। श्री । अत्र ग्रन्थाग्रं २६०० । *** ___ ९९० ************ * १. 'इच्चेइयं' ल । [४८६] *** 1
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy