________________
8
आवश्यक- * 'संजयविरयपडिहयपञ्चक्खायपावकम्मो' । 'संयतं' नियन्त्रितम् । 'विरतं' कृतविरामं वर्तमानम्, 'प्रतिहतम'तीतम्,* आ.नि. नियुक्तिः * 'प्रत्याख्यातं' भविष्यम्, पापकर्म येन स संयतविरत-प्रतिहतप्रत्याख्यातपापकर्मा । 'दृष्टिसंपन्नः' सम्यग्दर्शनयुक्तः । 'अक्खोयायारचरित्ता'* प्रतिक्रमणाश्रीतिलकाचार्य- * 'अक्षोदः' क्षोदाऽयोग्य आचारश्चरित्रं येषां ते अक्षोदाचारचरित्राः । शिरसा उत्तमाङ्गेन सान्तकरणेन, मस्तकेनवन्दे इति चाखण्डं सोपंपदं . ध्ययनम् लघवृत्तिः आगमभाषया नमस्कारार्थ क्रियापदम्, मस्तकेनेत्युपपदरहितं तु वन्दे इति अभिवादनार्थे स्तवने च न नमस्कारे । 'यथा अरिहंति वंदण*
नमसणाई' । यथा वा अभिगमण वंदण नमसणेण पडिपुच्छणेण साहूणंति । ___ ततः शिरसेत्युक्तेऽपि मस्तकेन वन्दे इत्यत्र मस्तकनेत्यस्य पौनरुक्त्यं नाशङ्कनीयम् । इदं च प्रतिक्रमणसूत्रं देवसिके प्रतिक्रमणे, * *रात्रिकेऽपि च भण्यते । न च रात्रिके 'पडिक्कमामि गोयरचरियाए भिक्खाइरियाएति' इति विरुध्यते स्वप्ने ह्येतस्याप्यर्थस्य संभवात् ।* * इह सूत्रे 'अणेसणाए पाणेसणाए' इत्यत्र पाणेसणाए इति, 'पालेमि अणुपालेमि पालितो अणुपाठिंतो' इत्यत्र पालेमि पालितो इति, च पदानि * * १. 'सोपपाद' व 'सोपपादे' ल । २. इह सूत्रे अणेसणाए पाणेसणाए पाठदर्शनेऽपि चूर्णिवृत्योरव्याख्यातत्वात् केचित् पठन्ति । परं यथा क्षामणकसूत्रे अप्रीतिकं पराप्रीतिकमिति * पदद्वयं पठ्यते तथाऽत्राऽपि अनेषणाया प्राणेषणयेति इति पालेमि अणुपालेमि पालितो अणुपालितो इत्यत्र, पालेमि पालितो इति च पदानि बहूनां साधूनां साध्वीनां च प्रवाहेण पठतां न
९८९ दोषः सम्भाव्यते...प । प्रस्तावादष्टादशसहस्त्रशीलाङ्गरधनिष्पत्तिः - तथाहि - क्षान्त्यादिदशविधयतिधर्म संपन्नः (१०) पृथ्वीकायाद्यजीवपर्यन्तस्यारम्भरहितः (१०) श्रोत्रेन्द्रियादिसंवृतः * (५) आहारादिसंज्ञाविप्रमुक्तः (४) मनसा वचसा कायेन (३) न करोति न कारयति कुर्वन्तं नानुमोदयति (३) (१०x१०४५xxx३४३ % १८०००) । * अत्र 'वंदण' शब्देन *
४८५ अभिवादनं स्तवनं इति अर्थो ग्राह्यः इत्यर्थः ।
९८९