SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * तस्य किं स्यादित्याह - आ.नि. नियुक्तिः ॐ उम्मायं च लभिजा, रोगायकं व पाउणइ दीहं । तित्थयरभासियाओ, भस्सइ सो संजमाओ वा ।।१४१४ ।। प्रतिक्रमणाश्रीतिलकाचार्य-* 'उन्मादं' ग्रहिलताम् । शेषं स्पष्टम् ।।१४१४।। ध्ययनम् लघुवृत्तिः सूत्रव्याख्या इहलोए फलमेयं, परलोअ फलं न दिति विज्जाओ । आसायणा सुयस्स उ, कुव्वइ दीहं च संसारं ।।१४१५ ।। * अस्वाध्याय'इहलोके फलमेतत्' उक्तगाथोक्तम् । इतः कर्मबन्धोदयात्परलोकेऽपि कृतोपचारा अपि तस्य विद्याः फलं न ददति, न सिध्यन्ती-* नियुक्तिः। ९८६ *त्यर्थः । अन्यच्च आशातना श्रुतस्य । ततश्च पठतः किमपि नाऽऽयाति । दीर्घ च संसारं स करोति । तस्मादस्वाध्यायिके स्वाध्यायो न गाथा-१४१४*कार्यः ।।१४१५।। १४१७ असज्झाइयनिज्जुत्ती, कहिया भे धीरपुरिसपत्नत्ता । संजमगुणड्डगाणं, निग्गंथाणं महरिसीणं ।।१४१६ ।। असज्झायनिज्जुत्तिं, जुंजंता चरणकरणमाउत्ता । साहु खवंति कम्मं, अणेगभवसंचियमणंतं ।।१४१७।। स्पष्टे ।।१४१६-१४१७ ।। अस्वाध्यायिकनियुक्तिः समाप्ता । ९८६ .उन्मादः - क्षिप्तचित्तादिकः, रोगः चिरकालिकः, आतङ्कः - आशुधाती, एतेन वा प्राप्नुयात् । धर्मात् भ्रश्येत् - मिथ्यावृष्टिर्वा भवेत्,' चारित्राद्वा परिपतेत् । [४८२] 千華華華藥業準準準畢業樂華藥藥華藥 準準準準準準藥華藥華藥藥華藥業
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy