________________
*********
९८५
आवश्यक
आ.नि.
आउट्टियाऽवराहं संनिहिया न खमए जहा पडिमा । इय परलोए दंडो, पमत्तछलणा इह सिया उ । । १४९१ । । निर्युक्तिः 'आकुट्या' उपेत्य 'सन्निहिता' साधिष्ठायिका प्रतिमा यथा नापराधं क्षमते, विघ्नं करोति मारयति वा । एवं अस्वाध्याये स्वाध्यायं कुर्वतो प्रतिक्रमणा
ध्ययनम्
ज्ञानविराधनात्कर्मबन्ध आमुष्मिको दण्डः । ऐहिकस्तु प्रमत्तस्य छलना स्यात् ।। १४११ ।। यस्तु -
श्रीतिलकाचार्यलघुवृत्तिः
रागेण व दोसेण व, असज्झाए जो करेइ सज्झायं । आसायणा व का से ?, को
सूत्रव्याख्या अस्वाध्याय
निर्युक्तिः ।
गाथा - १४१११४१३
********
भणिओ अणायारो ? ।। १४९२ ।। पूर्वार्धं स्पष्टम् । अथवा भणति से तस्यामूर्त्तस्य ज्ञानस्य का आशातना को वाऽनाचारो ? न कोऽपीत्यर्थः ।। १४१२।। तान् प्रत्याह - गणिमाइसद्दमहिओ, रागे दोसंमि न सहए सद्दं । सव्वमसज्झायमयं, एमाई होइ मोहाओ । ।१४१३ ।।
गणिर्वाचको वा इत्यादि शब्दैर्महितोऽस्वाध्यायेऽपि स्वाध्यायं करोति । कश्चिच रागे द्वेषे वा वर्तमानो न सहते । कथमयं गणिर्वाचको वेति भण्यते । अहमप्यधीये येनाऽस्य प्रतिद्वन्द्वी भवामि । सर्वमस्वाध्यायमयमेवमादि देहादि भवति । मोहान्नास्वाध्यायिकं श्रद्धत्ते । यथातथा पठतीत्यर्थः । । १४१३ ॥
● आकुट्या जानानः ।
*****
९८५
[४८१]