________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
९८४
एएसामन्त्रयरे, असज्झाए अप्पणो य सज्झायं । जो कुणइ अजयणाए, सो पावइ आणमाईणि ।।१४०७।।
आ.नि. स्पष्टा ।।१४०७ ।। इमांश्च दोषानाप्नोति -
प्रतिक्रमणा
ध्ययनम् सुयनाणंमि अभत्ती, लोगविरुद्धं पमत्तछलणा य । विज्जासाहणवइ-गुनधम्मया एय मा कुणसु ।।१४०८।।
सूत्रव्याख्या अस्वाध्यायिके मांसरक्तमूत्रपुरीषाद्यपावित्र्ये पठतां श्रुतज्ञानस्याभक्तिः लोकविरुद्धम् । अविधिना प्रमत्तत्वाच्छलना च स्यात् । विद्यापि * अस्वाध्यायसाधनवैगुण्यधर्मतया वैपरीत्यभावेन न सिध्यति । एवं श्रुतधर्मोऽप्यस्वाध्याये पठतां न सिद्धिकृत् तस्मादस्वाध्याये स्वाध्यायं मा कार्षीः नियुक्तिः। ।।१४०८।। अत्र पर: - यदि हन्त मांसशोणितादिभिरस्वाध्यायस्ततो देहस्तन्मय एव, तत्कथं स्वाध्यायं कुर्वन्ति ? आचार्य आह - अस्वाध्यायिके कामं देहावयवा, दंताई अवजुया तह वि वजा । अणवजुया उ अवजा, लोए लोउत्तरे चेव ।।१४०९।।
स्वाध्याये
दोषा:। कामं अनुमतमेतत् । यद्यपि देहांशा दन्ताधास्तथाऽप्यवयुताः पृथग्भूताः वाः । 'अनवयुक्ताः' अपृथग्भूताः अवाः ।।१४०९।। गाथा-१४०४. किञ्च -
१४१० अब्जिंतरमललित्तोवि, कुणइ देवाणमञ्चणं लोए । बाहिरमललित्तो पुण, न कुणइ अवणेइ य तओ णं ।।१४१०।।
९८४ अभ्यन्तरमलमूत्रपुरीषाद्यास्तैर्बहिलिनो न देवार्चनादिकं करोति । अन्तस्यैश्च करोति । एवं देहान्तःस्था दन्तादयो नापवित्राः ।।१४१०।। तथा -
[४८०]