SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः M एएसामन्नयरे, असज्झाए जो करिज सज्झायं । सो आणाअणवत्था, मिच्छत्त विराहणं पावे ।।१४०२।। स्पष्टा ।।१४०२।। आदावस्वाध्यायिकं द्विधोक्तम् । तत्र परसमुत्थं सप्रपञ्चं कथितम् । आत्मसमुत्थमाह - आयसमुत्थमसज्झा-इयं तु एगविह होइ दुविहं वा । एगविहं समणाणं, दुविहं पुण होइ समणीणं ।।१४०३।। एकविधं व्रणोद्भवं श्रमणानाम् । श्रमणीनां तु द्विविधं व्रणोद्भवमार्त्तवञ्च ।।१४०३।। धोयंमि य निप्पगले, बंधा तिन्नेव भवंति उक्कोसं । परिगलमाणे जयणा, दुविहंमि य होइ कायव्वा ।।१४०४।। हस्तशतात्परतो व्रणे प्रक्षाल्य निःप्र[प]गले कृते यतनामाह - समणो य वणेव भगं-दलेव बंधं करित्तु वाएइ । तहवि गलंते छारं, दाउं दो तिन्नि बंधा उ ।।१४०५।। स्पष्टा ।।१४०५।। एमेव य समणीणं, वर्णमि इयरंमि सत्त बंधा उ । तहविय अठायमाणे, धोऊणं अहव अन्नत्थ ।।१४०६ ।। तथा तं साधुं साध्वी च मुक्त्वा अन्यत्र हस्तशतात्परतो गत्वा पठन्ति ।।१४०६।। आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या अस्वाध्याय नियुक्तिः। * गाथा-१४०२ १४०६ ९८३ ** ९८३ [४७९] *** * **
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy