________________
आवश्यक- * प्रस्थापनविधिः । 'गोसे' आदित्योदये दिगवलोकं कृत्वा प्रस्थापयन्ति कालम् । क्षुतादिभग्ने प्रस्थापनेऽन्यो दिगवलोकं कृत्वा प्रस्थाप-* आ.नि. नियुक्तिः * यति । एवं द्वितीयवेलायां तृतीयवेलायामपि । अथ कारणमाह -
प्रतिक्रमणा* आइन्न पिसिय महिया, पेहित्ता तिन्नि तिन्नि ठाणाइं । नववारहए काले, हउत्ति पढमाइ न पढंति ।।१३९९।।
ध्ययनम्
सूत्रव्याख्या लघुवृत्तिः आकीर्णं काकादिभिरानीतं पिशितं स्यात् । महिका वा पतितुमारब्धा, एवमादिभिस्तिस्रो वारा हते, हस्तशताबहिः प्रस्थापयन्ति । तत्रापि
अस्वाध्याय* त्रयो वारा हते, पुनर्हस्तशतात्परतः, तत्रापि तिस्रो वारा हते, न स्वाध्यायः शुद्धे तु स्वाध्यायः ।।१३९९ ।।
नियुक्तिः ९८२ पट्टवियंमि सिलोए, छीए पडिलेहि तिन्नि अन्नत्थ । सोणिय मुत्तपुरीसे, घाणालोयं परिहरिज्जा ।।१४००।।
कालग्रहण* प्रस्थापनेऽपि त्रीण्यध्ययनानि उपरि श्लोकश्च पठ्यते । तत्रापि श्लोकेऽपि पठ्यमाने क्षुतादौ पूर्ववन्नववारा: प्रस्थापना । शुद्धे । विधिः। स्वाध्यायः ।।१४०० ।। 'सोणियत्ति'गाहापच्छद्धं अस्य व्याख्या -
गाथा-१३९९___आलोगंमि चिलिमिलि, गंधे अन्नत्थ गंतु पकरिति । वाघाइमकालंमी, गंडग मरुगा नवरि नत्थि ।।१४०१।।
१४०१ शोणितलवाद्यालोके न स्वाध्यायः । अथवा चिलिमिलि जवनिकामन्तरे दत्वा स्वाध्यायं कुर्वन्ति । मूत्रपुरीषादिदुर्गन्धे, ततोऽन्यत्र गत्वा *
९८२ पठन्ति । एतनिर्व्याघातकाले भणितम् । व्याघातकेऽप्येवमेव नवरं गण्डकमरुकदृष्टान्तावत्र न भवतः ।।१४०१।।
[४७८]]
*
華藥業業華樂樂樂羊羊華藥
藥華藥業業