SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ आ.नि. आवश्यक- भा. इक्किक्कि तिनि वारे, छीयाईयंमि गिन्हए कालं । चोएइ खरो बारस, अणिट्ठविसए य कालवहो ।।२२५ ।। * यदि क्षुतरुदितादिभिर्न शुध्यति, तत एकोऽप्येकस्यामेव मण्डल्यां त्रिवेलं गृह्णाति । द्वितीयो द्वितीयायां त्रिवेलम् । तृतीयस्तृतीयायां * श्रीतिलकाचार्य-* त्रिवेलम् । अन्यग्राहकाऽभावे अन्यमण्डल्यभावे च, एकोऽप्येकस्यामपि मण्डल्यां नववारान् गृह्णाति । शुद्धे स्वाध्यायः । 'परवयणे * लघवतिः खरमाइत्ति' अस्य व्याख्या 'चोएइ खरो बारस' पश्चार्धम् । परः प्रेरयति यदि रुदितेऽनिष्टे कालवधः, ततः खरेण रटिते द्वादशाब्दानि स्यात्, * *अन्येष्वप्यनिष्टेन्द्रियविषयेषु एवं कालवधोऽस्तु । आचार्य आह - * भा. चोयग माणुसऽणिटे, कालवहो सेसगाण उपहारे । पावासुयाइ पुट्विं, पत्रवण [ग्र. २५००] अणिच्छ उग्घाडे ।।२२६।। * ९८१ * मनुष्यस्वरेऽनिष्टे कालवधः शेषकानां तिरश्चां पुनरनिष्टे प्रहारशब्दे । 'पावासुयत्ति (१३९८ गाथायां) अस्य व्याख्या - पावासुयाइं * * पश्चार्धम् । यदि प्राभातिककालवेलायां प्रोषितभार्या पतिगुणान् स्मरन्ती प्रतिदिनं रोदिति, ततः पूर्वतरं कालो गृह्यते । अथ सापि तदैव रोदिति, * ततो दिवा गत्वा प्रज्ञाप्यते । अथ नेच्छति । ततस्तस्या उग्घाट कायोत्सर्गः क्रियते । एवमाईणि' त्ति (१३९८ गाथायां) अस्य व्याख्या - * भा. वीसरसद्दरुयंते, अव्वत्तगडिंभगंमि मा गिन्हे । गोसे दरपट्ठविए, छीए छीए तिगं पेहे।।२२७।। यावन्न लपति तावदव्यक्तो डिम्भस्तस्मिन् विस्वरशब्दं कर्कशस्वरं रुदिति कालो न गृह्यते । प्राभातिककालग्रहणविधिः । अथ * १. 'अन्य' ल । २. 'मण्डला' ल 'मण्डल्या' प । ३. 'रुदति' ल. 1. प्रहारशब्दे श्रुते वधः इति शेषः । ध्ययनम् सूत्रव्याख्या अस्वाध्यायनियुक्तिः कालग्रहण विधिः। गाथा-१३९८ भा. गाथा२२५-२२७ ९८१ [४७७] ******ERENA
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy