________________
आवश्यक- * गहियंमि अद्धरत्ते, वेरत्तिय अगहिए भवे तिन्नि । वेरत्ति अद्धरत्ते, अइ उवओगा भवे दुनि ।।१३९६।।
आ.नि. नियुक्तिः वैरात्रिकाधरात्रिकयोरत्युपयोगात् अनुपयोगेनाऽग्रहणात् द्वयम् ।।१३९६ ।। तथा -
प्रति.अ.सूत्र. श्रीतिलकाचार्य
अस्वाध्यायपंडिजग्गियंमि पढमे, बियइविवज्जा हवंति तिन्नेव । पाउसिय वेरत्तिय, अइउवओगा व दुन्नेव ।।१३९७ ।।
नियुक्तिः लघुवृत्तिः स्पष्टा ।।१३९७।। प्राभातिककालविधिमाह -
कालग्रहणपाभाइयकालंमी, संचिक्खे तिनि छीयरुनाई । परवयणे खरमाई, पावासुय एवमाईणि ।।१३९८ ।।
विधिः। ९८०
गाथा-१३९६एतां भाष्यकार एव व्याख्यास्यति ।।१३९८ ।। प्राभातिककालग्रहणविधिः, प्रस्थापनविधिश्च । तत्र ग्रहणविधिमाह -
१३९८ भा. नवकालवेलसेसे, उवग्गहीयट्ठया पडिक्कमइ । न पडिक्कमइ वेगो, नववारहए धुवमसज्झाउ ।।२२४।।
भा.गाथा यावता कालेन नववारा: कालो गृह्यते, तावन्तं कालं ज्ञात्वा कालग्राही प्राभातिकं कालं ग्रहीतुमारभते । गच्छोपग्रहार्थं शेषाः प्रतिक्रामन्ति । २२४ एक: प्रतिचरकस्तिष्ठति । 'संचिक्खे तिन्नि छीयरुन्नाई' अस्य व्याख्यामाह -
९८० • वैरात्रिकेऽगृहीते शेषेषु गृहीतेषु त्रयः, अर्धरात्रिके वाऽगृहीते त्रयः । * प्रथमे (पादोषिके काले) जागरिते द्वितीय(अर्धरात्रिक)कालवाभ्यां द्वाभ्यामात्ताभ्यां - *(वैरात्रिकप्राभातिकाभ्यां) त्रयो भवन्ति ।
[४७६]