SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ EXXXX आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः *** अथ चक्षुरिन्द्रिये - नगरी मथुरा नाम, जितशत्रुर्नरेश्वरः । प्रकृत्या धार्मिकी राज्ञी, धारिणी चित्तहारिणी ।। तत्रैकयक्षयात्रायां, राजा राज्ञी च नागराः । ययुः सर्वेऽपि सर्वा , विच्छन महीयसा ।२। तदैकेनेभ्यपुत्रेण, यान्त्या राज्या: सुखासने । अवच्छादाद्वहिर्भूतो, दृष्टोऽहिर्नूपुरादिभृत् ।३। दध्यावेवंविधो यस्याश्चित्तहञ्चरणोऽपि हि । देवीभ्योऽप्यधिकं मन्ये, रूपमस्या भविष्यति ।४। अथाऽनुरक्तस्तस्यां स, तद्वेश्मासन्नमापणम् । गृहीत्वाऽऽवर्जयद्राज्ञीवर्ग समर्घ्यदानतः ॥५॥ अथैकदा स पप्रच्छ, चेटीर्गन्धपुटीरिमाः । कश्छोटयति ताः स्माहुः, स्वयं नः स्वामिनीत्यथ ।६। कस्तूरिकाक्षरैलेखं, लिखित्वा भूर्जपत्रके । क्षिप्त्वैकस्या गन्धपुट्या, मध्ये चेट्याः समार्पयत् ।७। स चाऽयं "काले प्रसुप्तस्य जनार्दनस्य मेघान्धकारासु च शर्वरीषु । मिथ्या न जल्पामि विशालनेत्रे ! ते प्रत्यया ये प्रथमाक्षरेषु" ।८।। छोटयित्वा पुटीमध्यात्तं लेखं देव्यवाचयत् । अचिन्तयञ्च धिग्भोगान्, प्रतिलेखमथाऽलिखत् ।९। स चाऽयं “नेहलोके सुखं किञ्चिच्छादितस्यांउहसो भृशम् । मितं च जीवितं लोके तेन धर्मे मतिं कुरु"।१०। पूर्ववत् प्रथमाक्षरैरेवोत्तरम् । १. पप्रच्छे ल, ल, प, प छ । आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे चक्षुरिन्द्रिये इभ्यपुत्रकथा। गाथा-९१८ ५३४ 藥華藥業華華華藥業華業等 都需紧器紧紧器紧器紧紧紧紧器 ५३४ [३०] ***
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy