________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
प्रदक्षिणाकृतस्तस्याशेटीभिर्दशितोऽथ स: । दृष्ट्वीचे रूपमानेन, भावी गीतस्वरोऽपि हि ।९। इत्युक्त्वा तत्र निष्ठीव्य, साऽगमन्मन्दिरं निजम् । गाथकस्य प्रबुद्धस्याऽऽख्यातं तचेष्टितं नटेः ।१०। गाथकः सोऽथ सामर्षः, प्रातस्तस्या गृहान्तिके । जगौ विरहसम्बद्ध, गीतं स्फीतं रसोर्मिभिः ॥११॥ आसवेनेव पीतेन, तेन गीतेन पूरिता । मत्तेवाऽस्ववशा साऽभूत्सन्निपातभृतेव वा ।१२। तत्क्षणादुत्थितोत्कण्ठा, कण्ठाश्लेषे प्रियस्य सा । तदैव प्रेषयल्लेखं, प्रेयसे जविनः करे ।१३। अध्यारुरोह सौधाग्रे, तन्मार्गाऽन्वेषणाय सा । ऊचे च सखि ! लेखस्य, गतस्याऽऽसन् दिना घनाः ।१४। स लेखदर्शनादेव, वलितः कलितं मया । अत्रैष्यति दिनैर्द्विनर्वहनस्त्यधना पथि ।१५। अथोत्थाय सखीनां सा, प्रेक्ष्याऽलक्षं दिशोऽखिलाः । अदर्शयत्करानेण, हलाः ! पश्यत पश्यत ।१६ । अयमयमयि | प्रेयान, श्रेयान् स एव मनोहरः । नयननलिनोल्लासन्यासक्रियास दिशाम्पतिः ।१७। वपुषि पुलकोद्धेदस्वेदोद्गमक्षमसङ्गमः । किमपि रमयत्यन्तः, कान्तः सुखं सखि ! मेऽधुना ।१८। मंस्यते दुर्विनीतां मां, चेद्यास्यामि न संमुखी । अभ्रंलिहाग्रसौधाग्रादित्यात्मानं मुमोच सा ।१९।
मृता च तत्क्षणादेवं, श्रोत्रेन्द्रियदुरन्तता । धयितुं तन्न दुष्टां, गां मुच्येते कर्णतर्णको ।२०।। १. 'प्रेषयल' ख प.ल.ल,छप, । २. वहन्नस्यधुना' ल, । ३. 'आदर्शयत्' - प. प. छ । ४. 'हला' ल, ल, पख छ । प्रदक्षिणां करोति इति क्विपि प्रदक्षिणाकृत् तस्याः ।
आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे श्रोत्रेन्द्रिये सार्थवाही
कथा । गाथा-९१८
५३३
५३३ [२९]