SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ५३२ । सोऽवनियमो मेऽहं कुर्वे कुटक्रयं न तत् । सोऽथ संमान्य संभूष्य, मुक्तो राज्ञाऽगमगृहान् । ११ । लोभनन्दः पुनः शूलारोपदण्डेन दण्डितः । लोभो दुरन्त इत्येवं नमोऽर्हाणामतो मतः । १२ । श्रोत्रेन्द्रिये उदाहरणं गाथकः पुष्पशालोऽभूद्वसन्तपुरपत्तने । कर्णानन्दी स्वरस्तस्य वैरूप्यं चाक्षिदुःखदम् ॥१॥ गायता तेन सर्वोऽपि, लोको हतमनाः कृतः । सार्थवाहो धनस्तस्मात्पुराद् देशान्तरं गतः ॥ २ । पश्चाद्भद्रास्ति तद्भार्या तत्र प्रोषितभर्तृका । दास्यस्तस्या गता आसन्बहिः कार्येण केनचित् ॥३॥ तास्तं गायन्तं शृण्वानाः, कालं नाऽज्ञासिषुर्गतम् । चिराऽऽगताश्च तास्तीक्ष्णैर्वचोभिः सन्ततक्ष सा ॥४। ऊचुस्ता देवि ! मा कुप्य, श्रुतमस्माभिरद्य यत् । गीतं तत्कस्य नाऽऽनन्दि, पशूनामपि वल्लभम् ॥५॥ दध्यौ सा तत्कथं श्रव्यं, कथं प्रेक्ष्यः स गीतकृत् । इतः पूर्देवताऽऽगारे, यात्रारम्भस्तदाऽभवत् । ६ । पौराः सर्वे ययुस्तत्र, सापि तत्र तदाऽगमत् । गाथकः स च निःशेषां, रात्रिं गीत्वा परिश्रमात् ॥७॥ तत्रैवाऽऽयतने पश्चाद्भागे निद्रामुपागतः । सार्थवाही च तां देवीं प्रणम्याऽभ्यर्च्य भक्तितः ॥८ ॥ ९. कुप्यः छ, प, । 'गृह' शब्दः पुंलिङ्गः बहुवचने प्रयुज्यते । ****** आ.नि. नमस्कार निर्युक्तिः । वस्तुद्वारे श्रोत्रेन्द्रिये सार्थवाही कथा । गाथा- ९९८ ५३२ [२८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy