SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ९७४ ********************************* निस्सीहिया नमुक्कारे, काउसग्गे य पंचमंगलए । किइकम्मं च करित्ता, बिइउ कालं तु पडियर ।। १३७८ ।। प्रविशन् तिस्रो नैषेधिकीः करोति । नमो खमासमणाणंति भणइ । ऐर्यापथिक्यां पञ्चचेोच्छ्रासं कायोत्सर्गं करोति । पारिते नमस्कारं पठति । ततः कृतिकर्म वन्दनकं ददाति । भणति सन्दिशत प्रादोषिकं कालं गृह्णामि । गृहाणेति गुरुवचः । एवं यावत्कालग्राही सन्देश्य गच्छति तावद्वितीयो दण्डधरः 'कालं' कालभूमिं प्रतिचरति रक्षन्नस्ति ।। १३७८ । । पुनः प्राग्विधिना निर्गतः प्रविष्टः कालं गृह्णन् - थोवावसेसयाए, संझाए ठाइ उत्तराहुत्तो । चउवीसगदुमपुष्पिय-पुव्वगमिक्किक्किग दिसाए । । १३७९ ।। कालग्राही उत्तराभिमुखः कालग्रहणार्थमष्टोच्छ्वासं कायोत्सर्गं करोति । उत्सार्य चतुर्विंशतिस्तवं द्रुमपुष्पिकश्रामण्यपूर्वकमस्खलितं चिन्तयति ।। १३७९ ।। एवं पूर्वस्यां पश्चिमायां दक्षिणायां चेत्येकैकस्यां दिशि गृह्णतो व्याघातानाह - बिंदू य छीय परिणय, सगणे वा गिह्नए भवे तिन्हं । भासंत मूढ संकिय, इंदियविसए य अमणुन् । १३८० ।। गृह्णतोऽङ्गे पार्श्वतो वा उदकबिन्दो रक्तबिन्दोर्वा पाते, आत्मना परेण वा क्षुते, अध्ययनं चिन्तयतोऽन्यभावपरिणतौ स्वगणे साधुत्रयस्य क्षुतादिशङ्कायां वोपघातः । 'भासंत' पश्चार्द्धस्य प्रागुक्तस्यास्य चायं विशेष: ।। १३८० ।। • स्वगच्छे त्रयाणां साधूनां क्षुतादिशङ्कायां कालव्याघातः इत्यर्थः । *********** आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या अस्वाध्याय निर्युक्तिः कालग्रहण विधिः । गाथा - १३७८१३८० ९७४ [४७०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy