________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
९७४
*********************************
निस्सीहिया नमुक्कारे, काउसग्गे य पंचमंगलए । किइकम्मं च करित्ता, बिइउ कालं तु पडियर ।। १३७८ ।।
प्रविशन् तिस्रो नैषेधिकीः करोति । नमो खमासमणाणंति भणइ । ऐर्यापथिक्यां पञ्चचेोच्छ्रासं कायोत्सर्गं करोति । पारिते नमस्कारं पठति । ततः कृतिकर्म वन्दनकं ददाति । भणति सन्दिशत प्रादोषिकं कालं गृह्णामि । गृहाणेति गुरुवचः । एवं यावत्कालग्राही सन्देश्य गच्छति तावद्वितीयो दण्डधरः 'कालं' कालभूमिं प्रतिचरति रक्षन्नस्ति ।। १३७८ । । पुनः प्राग्विधिना निर्गतः प्रविष्टः कालं गृह्णन् -
थोवावसेसयाए, संझाए ठाइ उत्तराहुत्तो । चउवीसगदुमपुष्पिय-पुव्वगमिक्किक्किग दिसाए । । १३७९ ।। कालग्राही उत्तराभिमुखः कालग्रहणार्थमष्टोच्छ्वासं कायोत्सर्गं करोति । उत्सार्य चतुर्विंशतिस्तवं द्रुमपुष्पिकश्रामण्यपूर्वकमस्खलितं चिन्तयति ।। १३७९ ।। एवं पूर्वस्यां पश्चिमायां दक्षिणायां चेत्येकैकस्यां दिशि गृह्णतो व्याघातानाह -
बिंदू य छीय परिणय, सगणे वा गिह्नए भवे तिन्हं । भासंत मूढ संकिय, इंदियविसए य अमणुन् । १३८० ।। गृह्णतोऽङ्गे पार्श्वतो वा उदकबिन्दो रक्तबिन्दोर्वा पाते, आत्मना परेण वा क्षुते, अध्ययनं चिन्तयतोऽन्यभावपरिणतौ स्वगणे साधुत्रयस्य क्षुतादिशङ्कायां वोपघातः । 'भासंत' पश्चार्द्धस्य प्रागुक्तस्यास्य चायं विशेष: ।। १३८० ।।
• स्वगच्छे त्रयाणां साधूनां क्षुतादिशङ्कायां कालव्याघातः इत्यर्थः ।
***********
आ.नि.
प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या
अस्वाध्याय
निर्युक्तिः
कालग्रहण
विधिः ।
गाथा - १३७८१३८०
९७४
[४७०]