________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
९७३
*******
********
आघोसिए बहूहिं, सुमि सेसेसु निवडए दंडो । अह तं बहूहिं न सुयं, दंडिज्जइ गंडउ ताहे । ।१३७४ । । स्पष्टा । दण्डधरे निर्गते कालग्राही उत्तिष्ठति । । १३७४ ।। तत्स्वरूपमाह -
पियधम्मो दढधम्मो, संविग्गो चेवऽवज्जभीरू य । खेयत्रो य अभीरू, कालं पडिलेहए साहू ।। १३७५ ।। स्पष्टा । नवरं 'अवद्यं' पापम्, तद्भीरुः । 'खेदज्ञः' सत्त्ववान् ।।१३७५ ।। कालसन्ध्ययोस्तुलनामाह -
-
कालो संझा य तहा, दोवि समप्पंति जह समं चेव । तह तं तुलिंति कालं, चरमदिसं वा असंझागं । ।१३७६ ।। पदत्रयं स्पष्टम् । चरमदिक्कायोत्सर्गोऽसन्ध्याकः सन्ध्यातिक्रमेऽपि स्यात् ।। १३७६ ।। कालसन्देशनविधिमाह -
आउत्तपुव्वभणियं, अणपुच्छा खलियपडियवाघाउ । भासंत मूढसंकिय, इंदियविसए य अमणुने ।। १३७७ ।। यथाकालग्रहणाय पूर्वभणितौ, निर्गच्छन्नायुक्तः कालभूमिं गतः, तथा आदेशादानाय प्रविशन्नप्यायुक्त एव प्रविशति । चेत्पूर्वभणित एवानापृच्छया कालं गृह्णाति, प्रविशत् वा स्खलति किमपि विस्मरति पतति वा कालव्याघातः । अथवा व्याघातोऽभिघातो लेट्वादिना वन्दनकं ददतोऽन्यभाषणे क्रियामूढे आवर्त्तादिः कृतो वा न वेति शङ्कायां इन्द्रियविषयाणाममनोज्ञानामागमे कालवधः ।। १३७७ ।। तथा -
१. 'आदेशनाय' प ख 'आदेशदानाय' ल ।
************
आ.नि.
प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या
अस्वाध्याय
निर्युक्तिः
कालग्रहणविधिः ।
गाथा १३७४१३७७ ९७३ [४६९]