SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ९७० ****** सेसा उ जहासत्तिं, आपुच्छित्ताण ठंति सट्टाणे । सुत्तत्थसंरणहेडं, आयरिय ठियंमि देवसियं ।। १३६६ ।। शेषाः साधवो यथाशक्ति गुरुमापृच्छ्य रत्नाधिकक्रमेण गुरुस्थानाद्वामतो दक्षिणतश्च श्रीवत्साकारमण्डल्या स्वस्वस्थाने सामायिककायोत्सर्गे स्थित्वा सूत्रार्थस्मरणं कुर्वन्तस्तिष्ठन्ति । पश्चाद्गुरुर्मध्ये भूत्वा स्वस्थानमायाति । पश्चाद्भागे निषद्याधरस्तिष्ठति । गुरौ सामायिककायोत्सर्गस्थे पूर्वस्थिता अपि साधवो दैवसिकाऽतिचारं चिन्तयन्ति । ।१३६६ ।। जो हुज्म उ असमत्थो, बालो वुड्डो गिलाण परितंतो । सोवि विगहाइ रहिओ, अच्छिज्जा निज्जरापेही । । १३६७ ।। स्पष्टा । नवरं 'परितंतो' परिश्रान्तः । ततः सर्वेपि शेषमावश्यकं गुरुणा सह कुर्वन्ति । । १३६७ ।। ततश्च - आवासं काऊणं, जिणोवइट्टं गुरूवएसेणं । तिनि थुई पडिलेहा, कालस्स विही ईमो तत्थ ।। १३६८ ।। कृतावश्यकास्तिस्रः स्तुतीः पठन्ति । अथवा एका एकश्लोकिका । द्वितीया द्विश्लोकिका तृतीया त्रिश्लोकिका तत्समाप्तौ कालप्रतिलेखनाविधिरयम् । । १३६८ ।। अस्तु तावत्कालविधिः कालभेदानाह - १. 'क्षरण' ल, 'झरण' प छ प । २. 'इमा' ल प छ । आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या अस्वाध्याय निर्युक्तिः कालग्रहण विधिः । गाथा - १३६६१३६८ ९७० [४६६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy