SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ M अस्वाध्याय आवश्यक- दंते दिट्ठि विगिचण, सेसट्ठी बारसेव वासाइं । झामिय वूढे सीयाण, पाणरुद्दे य माइघरे ।।१३५७।। आ.नि. नियुक्तिः प्रतिक्रमणादन्तः पतितो दृष्टो हस्तशतात्परतस्त्याज्यः । अदृष्टे तदुद्धाटकायोत्सर्ग कृत्वा स्वाध्यायः क्रियते । शेषाऽस्थिषु हस्तशतमध्यस्थितेषु * ध्ययनम् श्रीतिलकाचार्य- द्वादशवर्षाण्यशुद्धिः ।।१३५७।। पश्चार्द्धव्याख्यायां भाष्यकृदेवाह - सूत्रव्याख्या लघुवृत्तिः * भा. सीयाणे जं दडं, न तत्थ मोत्तुणणाहनिहयाई । आडंबरे य रूद्दे, माइसु हिट्ठिट्ठिया बारं ।।२२२।। नियुक्तिः। स्मशाने यद्दग्धं वृष्टिवाहेन व्यूढम्, न तत्राशुद्धिः । मुक्त्वानाथमृतकास्थीनि सनाथान्यपीन्धनाद्यभावे निखातानि कोऽर्थः तेरशुद्धिः । अस्वाध्यायिक९६७ पाणा' मातङ्गास्तेषामाडम्बरो' यक्षस्तद्गृहे, 'रुद्रगृहे,' 'मातृका'श्चण्डिकाद्यास्तद्गृहे वाऽधः सद्यो मारितास्थीनि स्थाप्यन्ते । तेषु हस्तशतमध्ये भेदाः । शारीरम्। * द्वादशवर्षाण्यशुद्धिः । (मानुष्यः) आवासियं च वुद्धं, सेसे मग्गंमि मग्गण विवेगो । सारीरगाम वाडग, साहीइ न नीणियं जाव ।।१३५८।। असिवोमाघायणेसु, बारस अविसोहियंमि न करिति । झामिय वूढे कीरइ, आवासिय सोहिए चेव ।।१३५९।। भा.गाथा-२२२ यत्र स्मशानस्थानं यत्र वा अशिवावममृतानि बहूनि छर्दितानि । 'आघातनं' महासङ्ग्रामस्थानम् । एष्वशोधितेषु हस्तशतमध्ये * ९६७ १. 'व्याख्या' प 'व्याख्यां' ल.ल, ख । २. 'बुढ़' ल, । [४६३] गाथा-१३५७ १३५९
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy