SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * 'पुनःशब्दस्य विशेषार्थत्वात् प्रदीपनदग्धेऽपि शुद्धिः । 'परवयणे साणमाईणित्ति' मूलगाथा ।।१३५४।। पदम् । परो वदति भक्षितामिष: * आ.नि. नियुक्तिः * श्वानादिर्वसत्यासन्नः स्यात् तदा तु स्वाध्यायः । आचार्याह - प्रतिक्रमणा ध्ययनम् श्रीतिलकाचार्य-* भा. जइ फुसइ तहिं तुंडं, अहवा लिच्छारिएण संचिक्खे । इहरा न होइ चोअग !, वंतं वा परिणयं जम्हा ।।२२१।।* सूत्रव्याख्या लघुवृत्तिः * यदि रक्तालिप्तमुखो वसत्यासन्नकाष्ठलेष्ट्वादौ मुखं स्पृशति, तथाविधो वा तिष्ठति तदाऽस्वाध्यायिकम् । भुक्ते वान्ते वा अस्वाध्याय नियुक्तिः। * परिणतत्वान्मूत्रोच्चारादिवत् नाऽस्वाध्यायिकम् । मानुष्यशरीरमाह - अस्वाध्यायिक____ माणुस्सयं चउद्धा, अढेि मुत्तूण सयमहोरत्तं । परियावन्नविवन्ने, सेसे तियसत्त अटेव ।।१३५५।। भेदाः ९६६ । शारीरम्। मानुष्यमस्वाध्यायिकं चतुर्धा - तञ्चास्थि मुक्त्वा शेषं त्रयम् । 'शतं' हस्तशतं तन्मध्ये, अहोरात्रमशुद्धं यत्तु शरीराद्युत्थम्, 'पर्यायापन्नं' * (मानुष्यः) पूयतां गतम्, 'विवर्णं' खदरादिवर्णं वा शुद्धम् । शेषेऽगार्या आर्त्तवे रक्ते त्रयो दिनाः, पुत्रे जाते सप्त, पुत्र्यामष्टौ ।।१३५५।। कारणमाह- गाथा-१३५५ १३५६ रत्तुक्कडा इ इत्थी, अट्ठ दिणा तेण सत्त सुक्कहिए । तिण्ह दिणाण परेणं, अणाउगं तं महारत्तं ।।१३५६।। भा.गाथा-२२१ स्पष्टा । नवरं 'अणाउगं अनातवं महारक्तम्, तस्य कायोत्सर्ग कृत्वा क्रियते स्वाध्यायः ।।१३५६ ।। अस्थिविधिमाह -- * १. 'तदा स्यात्स्वाध्यायः' प । 'तदा त् स्वाध्यायः' छल, । २. 'शारीर'...ल छ प । 'गर्भकाले रक्तोत्कटा स्त्री खियं सूते, ततोऽष्टो दिनाः । शुक्राधिका तु पुत्रं तेन सप्त' [४६२] इति दीपिकायाम् । * यत्पुनः स्त्रियास्त्रिभ्यः ऋतुदिनेभ्यः परतो भवति तत्सरोगयोनिकायाः तत् अनार्त्तवं महारक्तं भण्यते । ९६६
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy