________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
९६३
सागारियाइ कहणं, अणिच्छ रत्तिं वसभा विगिंचंति । विक्किने वि समंता, जं दिट्टं सढियरा सुद्धा ।। १३४८ ।। सागारिकः शय्यातरस्तदादीनां कथनं 'त्यजतैनं सत्यस्मिन्नः स्वाध्यायो न शुध्यति ।' त्यजन्ति भव्यं न चेत्ततो रात्रौ वृषभास्त्यजन्ति । 'विकीर्णेपि' समन्तात् भिन्नेपि तस्मिन् गृध्राद्यैर्यद् दृष्टं खण्डं तं त्यक्त्वा 'शठेतरा' अशठाः शुद्धाः । अदृष्टे खण्डे सत्यपि न स्वाध्यायदोषः
* । ।१३४८ ।।
शारीरभेदमाह -
आ.नि. प्रतिक्रमणा
服 ध्ययनम् सूत्रव्याख्या अस्वाध्याय
服
* निर्युक्तिः । अस्वाध्यायिकभेदाः ।
शारीरम् ।
गाथा - १३४८
सारीरपि दुविहं, माणुस तेरच्छियं समासेण । तेरिच्छं तत्थ तिहा, जलथलखयरं चउद्धा उ ।।१३४९।। स्पष्टा । नवरं । 'चउद्घा' द्रव्यक्षेत्रकालभावै रुधिरादिपरिहार्यम् ।।१३४९ ।। तथा
पंचिदियाणि दव्वे, खित्ते सट्ठिहत्थ पुग्गलाइनं । तिकुरत्थ महंतेगा, नगरे बाहिं तु गामस्स । । १३५० ।। पञ्चेन्द्रियाणां रुधिरादि द्रव्यमस्वाध्यायिकं 'क्षेत्रे' षष्टिहस्ताभ्यन्तरे पुद्गलाकीर्णं तिसृभिः कुरध्याभिः मार्गसञ्चाररूपाभिरन्तरिते, महत्या चैकयापि रथ्यया, यत्र राजापि सञ्चरति, तदन्तरिते हस्तषष्टिमध्येपि नगरे शुध्यति । ग्रामे तु बहिर्ग्रामसीमायास्त्यक्ते ।। १३५० ।। तथा
१३५० ९६३
[ ४५९ ]