SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आवश्यक काले तिपोरसिऽट्ठ व भावे सुत्तं तु नंदिमाईयं । सोणिय मंसं चम्मं, अट्ठी विय हुंति चत्तारि । । १३५१ । । निर्युक्तिः काले तिर्यग्रुधिरादौ तिस्रः पौरुषीर्यावत् । आघातनस्थाने त्वष्टपौरुषीः परतः शुध्यति । 'भावे' सूत्रं नन्द्यादि न पठनीयम् श्रीतिलकाचार्य- * अस्वाध्यायिकानि तु चत्वारि शोणितम्, मांसम्, चर्म, अस्थि चेति । । १३५१ ।। मांसाशिना तु मांसे क्षिप्ते विधिमाह - लघुवृत्तिः अंतो बहि च धोयं, सट्ठीहत्थाउ पोरिसी तिनि । महकाइ अहोरत्तं रद्धे वूढे य सुद्धं तु ।।१३५२ ।। ९६४ ****** वसतेः सकाशात् षष्टिहस्तान्तर्धीतमन्तः पक्कं च ॥ १। अन्तर्धीतं बहिः पक्कं । २ । बहिधतमन्तः पक्कं चेति । ३ । त्रिषु भङ्गेष्वस्वाध्यायिकं कालतः पौरुषीत्रयम् । काकश्वानाद्यानीते च मांसखण्डादौ महाकाये षष्टिहस्तमध्येऽहोरात्रं त्याज्यम् । अनुदिते तु सूर्ये राद्धे मांसे उदिते सति नास्वाध्यायिकम् । उदिते भानावग्रेतनाहोरात्रस्य छेदात् । यत्र धीतं राद्धं वा तत्र महत्युदकप्रवाहे व्यूढे पौरुषीकालेऽपूर्णेऽपि शुद्धम् ।।१३५२ । । तथा बहिधोयरद्धपक्के, अंतो धोए वि अवयवा हुंति । महाकाय बिरालाई, अविभित्रे केवि इच्छंति । । १३५३ ।। बहिधते राद्धे स्थाल्यां पक्के शूला कृते षष्टिहस्तान्तरानीतेऽपि नास्वाध्यायिकम् । अन्तर्धीते त्ववयवा: पतन्तीत्यस्वाध्यायिकम् । महाकायं मूषकादिकं बिडालिकादिर्हत्वा अभिन्नं षष्टिहस्तात्परतो याति तदा नास्वाध्यायिकम् ।।१३५३ ।। अमुमर्थं भाष्यकारोऽप्याह आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या अस्वाध्याय निर्युक्तिः । अस्वाध्यायिक भेदाः । शारीरम् । (तिर्यग) गाथा - १३५१ १३५३ ९६४ [४६०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy