SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ आवश्यक-* महत्तरपुंस्त्रीमल्लयुद्धे च लोष्टादिभण्डने वा यथाऽत्र धूल्या खेल्यते धूलिखेलिकायाम्, तथा क्वापि देशे लोष्टपिष्टादिभिः खेल्यते । तत्रापि आ.नि. नियुक्तिः भवेदनाध्यायः । 'गुह्यका' व्यन्तरास्तद्बहुला विग्रहास्तत्र प्रमत्तस्य छलना स्यात् । 'उड्डाहः' अस्माकं विग्रहेऽप्येते निर्दु:खा पठन्ति । प्रतिक्रमणाश्रीतिलकाचार्य-* 'अचियत्तंति' अप्रीतिकं वा स्यात् तदाप्यनाध्यायः ।।१३४४-१३४५।। ध्ययनम् सूत्रव्याख्या लघुवृत्तिः * तथा तदिवसभोइयाई, अंतो सत्तन्ह जाव सज्झाओ । अणाहस्स य हत्थसयं, दिट्ठि विवित्तंमि सुद्धं तु ।।१३४६।। अस्वाध्याय'तदिवसभोइआई अंतो सत्तन्ह' इत्यवयवस्यैवानेतना व्याख्या गाथा ।।१३४६।। नियुक्तिः। ९६२ ___ मयहरपगए बहुप-क्खिए य सत्तघर अंतरमयंमि । निदुक्खत्ति य गरिहा, न पढंति सणीयगं वावि ।।१३४७।। अस्वाध्यायिक[४५८] * 'भोइयाई' ग्रामभौमिकादौ 'आदि'शब्दाद् ग्रामादिमहत्तरे । प्रकृतेऽधिकारिणि बहुपक्षे बहुसम्मत्ते बहुस्वजने वा । शय्यातरे वा अन्यतरे भदाः। *वा अंतोसत्तन्ह 'सत्तघर अंतरमयंमि' सप्तगृहान्तम॒ते सति तद्दिवसं अहोरात्रं यावत् न स्वाध्यायः । अथ पठन्ति, निर्दुःखा एते इति गर्दा * व्युद्ग्रहः। * गाथा-१३४६* स्यात्, आक्रोशं वा दधुः । नि:सारयेयुर्वा शनैर्वा पठन्ति, अनुप्रेक्षन्ते वा । अनाथे वा मृते दृष्टे भिन्ने अभिन्ने वा हस्तशतं वय॑म् । विविक्ते - १३४७ * त्यक्ते शुध्यति ।।१३४७।। अथ तस्य न कोऽपि त्यक्ता किं कार्यमित्याह - ९६२ १. ग्रामभोगिकादौ... खल, प, I. 'क्वचिद्देशे मुगादिलो ः क्रीड्यते' इति ज्ञानसागरचूर्णा । *********** 準準準準準準準準準準準準
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy