________________
आवश्यक
उक्कोसेण दुवालस, चंदु जहत्रेण पोरसी अट्ठ । सूरो जहन्न बारस, पोरसि उक्कोस दो अट्ठ । । १३४२ ।।
निर्युक्तिः 'दो अट्ठ' षोडश । उदयकाले चन्द्रस्य ग्रहणे रात्रिप्रहरचतुष्कं अहोरात्रमन्यचेति द्वादशप्रहराः । अस्तकालग्रहणे चाष्टौ । सूर्यस्य श्रीतिलकाचार्य- * त्वस्तकालग्रहणे रात्रेश्चत्वारो यामः अन्यञ्चाहोरात्रमिति द्वादश । उदयकाले ग्रहणे तदहोरात्रमन्यचेति षोडश ।। १३४२ ।। अथवा लघुवृत्तिः
९६१
सहनिव्वुड एवं सूराई जेण हुंतिऽहोरत्ता । आयन दिणुम्मुक्के, सुचिय दिवसो य राई य । ।१३४३ ।।
सूर्ये सग्रहे ब्रूडिते एकं ग्रहणाहोरात्रं द्वितीयं च सूरोदयाद्येनाहोरात्रं भवति । 'आइन्नदिणंति' यत्र ग्रहणं मुक्तिश्च स्यात् तदाकीर्णदिनम् । ततश्च सूर्ये दिवागृहिते दिवैव मुक्ते तद्दिवसशेषं रात्रिश्च वर्ज्या । चन्द्रे तु रात्रौ गृहीते रात्रावेव मुक्ते रात्रिशेषमेव वर्ज्यम् ।। १३४३ ।। अथ व्युद्ग्रहभेदमाह -
grगह दंडियमाई, संखोभे दंडिए व कालगए । अणराए वा सभये, जचिर निद्दोच्चऽहोरत्तं ।। १३४४ ।। सेणावर भोईय, महयरे य पुंसित्थिमल्लजुद्धे य । लुट्टाइभंडणे वा, गुज्झग उड्डाह अचियत्तं । ।१३४५।। 'व्युद्वहः' सङ्ग्रामः । 'दण्डिकादिसङ्क्षोभे' परराष्ट्रीयराजाद्यागमनोद्धान्तत्वे अराजके वा यावदन्यो राजा नोपविशति । सत्यपि राज्ञि चौरचरटाद्यैः सभये 'यचिरं' यावत्कालं यद्दिवसं निर्दोषं निर्भयं श्रुतं ततोऽप्येकदिवसं परिहत्य स्वाध्यायः । सेनापतिभोगिक
*******
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या अस्वाध्याय
निर्युक्तिः । अस्वाध्यायिकभेदाः । व्युद्ग्रहः ।
गाथा - १३४२
१३४५ ९६१
[ ४५७]