SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 華華華筆譯業 **** आवश्यक- आसाढी इंदमहो, कत्तिय सुगिम्हओ य बोधव्वो । एए महामहा खलु, एएसुं जाव पाडिवया ।।१३३८।। आ.नि. नियुक्ति: 'इन्द्रमहो'ऽश्विनपूर्णिमा 'सुगिम्हओ' चैत्रपूर्णिमा । यस्मिन् देशे यत्र दिने महामहस्यारम्भस्तत्तदारभ्य प्रतिपदं यावदनाध्यायः । * प्रतिक्रमणा ध्ययनम् श्रीतिलकाचार्य- * पूर्णिमायामुत्सवे समर्थितेऽपि परिसरपर्यटत्क्रीडाप्रियव्यन्तरादिभ्यच्छलनासम्भवात् प्रतिपत्स्वप्यनाध्यायः क्रियते ।।१३३८।। प्रतिषिद्धकाले सूत्रव्याख्या लघुवृत्तिः * स्वाध्यायं कुर्वतां दोषानाह - अस्वाध्यायकामं सुओवओगो, तहोवहाणं (उपधानं योगोद्वहन) अणुत्तरं भणियं । पडिसेहियंमि काले, तहावि तं कम्मबंधाय ।।१३३९।।* नियुक्तिः। छणया व सेसएणं, पाडिवएसुं छणाणुछजंति । महवाउलत्तणेणं, असारियाणं च सम्माणे ।।१३४०।। * अस्वाध्यायिक भेदाः। तथा - अन्नयरपमायजुयं, छलिज्ज अप्पड्डिओ न उण जुत्तं । अद्धो अहिट्ठिई पुण, छलिज जयणोवउत्तंपि ।।१३४१।। सादिव्यम्। * अन्यतरप्रमादयुक्तं साधुं महामहेषु प्रत्यनीकदेवता छलयेत् । अल्पर्धिका क्षतादिलाञ्छनं कुर्यात् । 'न पुनर्युक्तं' यतनान्वितम्, * गाथा-१३३४ * अर्होदध्यूनस्थितिको देवश्छलयितुं न शक्नोति । अोदधिस्थितिकस्तु यतनायुक्तमपि पूर्ववैरस्मरणाच्छलयेत् ।।१३३९-१३४१।। * *चन्द्रसूर्योपरागव्याख्यामाह - ९६० १. 'एएसिं चेव' ल । [४५६] ९६० १३४१ 華藥業準準準準準準準準準準準準業 華華華華華举藥華華
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy