________________
आवश्यक- *स युगपद्भवः शुक्लपक्षे हि दिनत्रयम्, सन्ध्याप्रभायां चन्द्रप्रभावृतत्वात्सन्ध्याछेदो न ज्ञायते । तत्र शुक्लप्रतिपद्वितीयातृतीयासु कालवेला-* आ.नि. नियुक्तिः ऽनवबोधात्प्रादोषिककालाग्रहणे सूत्रपौरुष्यकरणम् ।।१३३५ ।। तथा –
प्रतिक्रमणा
ध्ययनम् श्रीतिलकाचार्य- केसिंचि होउऽमोहा, उ जूवओ ता य होइ आइना । जेसिं तु अणाइन्ना, तेसिं किर पोरसी तिन्नि ।।१३३६ ।।
सूत्रव्याख्या लघुवृत्तिः केषाश्चिद्भवति अमोहात् अमूढत्वात् । यूपगो दुर्दिनं तस्योपरागः, उदयेऽस्ते वाऽऽदित्यः आताम्रः कृष्णः श्यामः शकटोद्धिसंस्थितो
अस्वाध्याय* वा जगतामुत्पातरूपः । 'तायत्ति' तत्र पौरुषी अनध्यायत्वेनाऽऽचीर्णा । उत्तरार्धं स्पष्टम् । नवरं 'पोरसी' तिन्नि पौरुषीत्रयमनाध्यायः * नियुक्तिः। *।।१३३६।। किञ्च -
* अस्वाध्यायिक९५९
भेदाः। चंदिमसूरिमरागे, निग्घाए गुंजिए अहोरत्तं । संझाचउ पाडिवए, जं जहि सुगिम्हए नियमा ।।१३३७ ।।
सादिव्यम्। - चन्द्रसूरोपरागे निर्घात गुञ्जिते व्यन्तरकृते महाध्वनिविशेषे अहोरात्रम्, द्वितीयदिने यावत्सा वेला तावदनाध्यायः । 'संझाचउत्तिगाथा-१३38* सन्ध्याचतुष्के उदये, मध्याह्ने, अस्ते, अर्धरात्रौ 'पाडिवइत्ति' चतुर्णा महामहानां प्रतिपत्सु अनाध्यायः । 'जं जहिंति' अन्यमपि यं महं यत्र *
१३३७ * जानीयात्तत्र स्वाध्यायं वर्जयेत् । 'सुगिम्हए' चैत्रसमये नियमादस्वाध्यायः ।।१३३७।। महामहानाह -
९५९ १. 'गजिते' छ प । २. 'दनध्यायः' ल ।
[४५५]
準準準準準準準準準準準準準準準準準
K**********