SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ साभाविय तिनि दिणा, सुगिम्हए निक्खिवंति जइ जोगं । तो तंमि पडतेवी, करंति संवच्छरज्झायं । ।१३३३।। पांशुवृष्ट्यादयः स्वाभाविका अस्वाभाविकाश्च । तत्रास्वाभाविका उत्पातरूपाः । तेषु न स्वाध्यायः कार्यः । 'सुग्रीष्मे' चैत्रशुद्धपञ्चम्यां योगं निक्षिपन्ति, नो चेत् प्रतिपदानन्तरं योगनिक्षेपः कार्यः । अनाध्याय मध्ये तु न कल्पते । तत्र च दिनत्रयम्, त्रयोदशी चतुर्दशी पूर्णिमासु लघुवृत्तिः अचित्तरजउग्घाडावणकाउस्सग्गं करिंति' ततः संवत्सरमपि स्वाभाविके रजसि पतत्यपि स्वाध्यायं कुर्वन्ति । अकृते तु कायोत्सर्गे तत्र पतति स्वाध्यायो न कल्पते ।। १३३३ ।। सदिव्यभेदमाह - आवश्यक निर्युक्तिः श्रीतिलकाचार्य ९५८ गंधव्वदिसाविज्जुक्क-गज्जिए जुवगजक्खआलित्ते । इक्विक्क पोरिसी, गज्जियं तु दो पोरसी हणइ ।। १३३४ ।। गन्धर्वं नगरम्, दिग्दाहः, विद्युत् उल्कापातः । 'जुगवो' युगपद्भावो वक्ष्यमाणरूपः । यक्षालिप्तं यक्षदीप्तम् । गन्धर्वनगरं यक्षदीप्तं च देवकृतमेव । शेषाणि द्विधापि । गन्धर्वनगरादीनि एकैकपौरुर्षी घ्नन्ति । गर्जितं तु द्वे पौरुष्यौ हन्ति ।। १३३४ । । तथा - दिसिदाहु छिन्नमूलो, उक्क सरेहा पगासजुत्ता वा । संझाछेयावरणा उ, जूअओ सुक्क दिण तिनि ।। १३३५ ।। अधोऽन्धकारः उपरि प्रकाशः छिन्नमूलो दिग्दाहः । उल्का सरेखा प्रकाशयुक्ता वा अरेखाऽपि । सन्ध्याप्रभा चन्द्रप्रभा च यत्र युगपद्भवतः १. 'निक्खमंति' छ प ल ल निक्खवंति ख २. 'युगपद्भवतः ' ल । आ.नि. प्रतिक्रमणा ध्ययनम् 離 सूत्रव्याख्या अस्वाध्याय निर्युक्तिः । अस्वाध्यायिकभेदाः । सादिव्यम् । गाथा-१३३३ ******** १३३५ ९५८ [४५४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy