________________
आवश्यक- नियुक्तिः श्रीतिलकाचार्य- लघुवृत्तिः
९५७
आदिशब्दाद् गमनागमनप्रतिलेखनास्वाध्यायादि च न कुर्वन्ति । ‘भासित्ति' न भाषन्ते तत्राचित्तरजसि दिनत्रयात् वर्षादौ त्रिपञ्चसप्तदिनेभ्यः * आ.नि. परतः स्वाध्यायादि न क्रियते मुक्त्वा उच्छ्वासोन्मेषान् इत्याचीणां यतनामाह -
प्रतिक्रमणावासत्ताणावरिया, निक्कारणे ठंति कजि जयणाए । हत्थत्थंगुलिसन्ना, पुत्तावरिया व भासंति ।।१३३०।।
ध्ययनम्
सूत्रव्याख्या 'वर्षात्राणं' कम्बलं निःका[ष्कारणे तदावृतास्तिष्ठन्ति । अवश्यकार्ये हस्ताक्ष्यङ्गलिसंज्ञया 'इदं कुरु मा वेति ज्ञापयन्ति । एवमज्ञाते *
अस्वाध्याय'पुत्तावरिया' मुखवस्वान्तरिता भाषन्ते । ग्लानादिकार्ये कम्बलं प्रावृत्य गच्छन्ति ।।१३३०।। उत्पातमाह -
नियुक्तिः। पंसू य मंसरुहिरे, केससिलावुट्ठि तह रउग्घाए । मंसरुहिरे अहोरत्तं, अवसेसे जचिरं सुत्तं ।।१३३१।।
अस्वाध्यायिकपांशुमांसरुधिरकेशानां 'शिला' करकाद्यास्तदृष्टौ तथा 'रजउद्धाते' रजःपतने, तत्र मांसे रुधिरे चाऽहोरात्र । शेषाणि यञ्चिरं यावत्कालं भेदाः । पतन्ति तावत्कालिकसूत्रं न पठ्यते ।।१३३१।। पांश्वादिव्याख्यामाह -
औत्पातम्। पंसू अभिंतरउ, रयस्सिलाउ दिसा रउग्घाउ । तत्थ सवाए निव्वा-यए य सुत्तं परिहरंति ।।१३३२ ।।
गाथा-१३३०
१३३२ धूमाकारमापाण्डुरमचित्तरजः पांशुरुच्यते 'अमितरतो' मध्ये । विस्रसाप्रयोगाभ्यां रजः पतत् शिलेव शिला रजःशिलोच्यते । 'दिशासु'
९५७ सर्वदिक्षु रजसः पतनम्, रज उग्घातः । एषु सवातेषु निर्वातेषु वा सूत्रं न पठन्ति ।।१३३२।। किञ्च - १. 'वस्त्रिकान्तरिता' ल,।
[४५३]
EN
XIXXX