________________
आवश्यक-तथाद्यं संयमोपघात्यस्वाध्यायिकम् । तस्मिन्सति स्वाध्यायप्रतिलेखनाकायचेष्टादिकं किमपि न क्रियते । इतरेषु चाऽस्वाध्यायिकेषु यथा *
आ.नि.
प्रतिक्रमणानियुक्तिः चत्वारः पुरुषा रथ्यादौ नाऽभिभव्याः, तथा स्वाध्याय एव न क्रियते, उत्कालिकं तु पठ्यते, कायचेष्टादिकं च सर्वं क्रियते ।।१३२९ ।। *
ध्ययनम् श्रीतिलकाचार्य-महिकादि व्याख्यामाह -
सूत्रव्याख्या लघुवृत्तिः
अस्वाध्याय. भा. महिया य गन्भमासे, सचित्तरओ य ईसिआयंबो । वासे तिन्नि पगारा, बुब्बुअ तव्वज फुसियाई ।।२१६ ।।
नियुक्तिः । * 'महिका गर्भमासेषु' कार्तिकादिषु पतति । सा च पतन्त्येव सूक्ष्मत्वात्सर्वमप्कायभावितं करोति । तत्र सर्वचेष्टा निरुध्यन्ते । 'सचित्तं * अस्वाध्यायिक९५६
भेदाः। * रजः' आरण्यकं वालोद्भूतं ईषदातानं दिक्षु दृश्यते । तदपि निरन्तरं पतद्दिनत्रयात्परतः सर्वं पृथ्वीकायभावितं करोति । तत्रोत्पाताऽऽशङ्का *
महिका। * भवति । 'वर्षे त्रयः प्रकाराः' यत्र पतति बुद्बुदाः स्युस्तद्बुद्रुदवर्षम् । यत्र न ते स्युस्तत्तद्वजम् । यत्र सूक्ष्मास्तुषारा भवन्ति, तत्पृषतवर्ष तदपि *
गाथा-१३२९ त्रिपञ्चसप्तभिर्दिनैः सर्वमप्कायभावितं करोति । तत्परिहारव्याख्यामाह -
२१६-२१७ * भा. दब्वे तं चिय दव्वं, खित्ते जहियं च जञ्चिरं कालं । ठाणाइ भास भावे, मुत्तुं उस्सासउम्मेसे ।।२१७ ।।
९५६ * 'द्रव्ये' तदेव द्रव्यं महिकादि परिह्रियते । 'क्षेत्रे' यत्र तत्पतति । 'यञ्चिर' यावत्कालं पतति । 'भावतः' स्थानादि स्थानं कायोत्सर्ग * [४५२]
भा.गा.
藥華藥華藥業準準準準準準準準