SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आवश्यक- महिया य भिन्नवासे, सचित्तरए य संजमे तिविहं । दब्वे खित्ते काले, जहियं वा जञ्चिरं सव्वं ।।१३२७।।। आ.नि. नियुक्तिः 'महिका' धूमरी 'भिन्नवर्ष' बुद्दादिः । 'सचित्तरजः' आरण्यकं वातोद्भूतम् । 'संयमे' संयमघाति त्रिविधम् । 'दव्वेति' तदेव द्रव्यं प्रतिक्रमणाश्रीतिलकाचार्य- महिकादि, यस्मिन् क्षेत्रे, यञ्चिरं यावत्कालं स्यात्, सर्वमिति भावतः सर्वं स्थानभाषादि त्यज्यते आश्रयान्तर्मानेन स्थीयते ।।१३२७ ।। अत्र ध्ययनम् सूत्रव्याख्या लघुवृत्तिः दृष्टान्तमाह - अस्वाध्यायदुग्गाइतोसियनिवो, पंचन्हवि देइ इच्छियपयारं । गहियं च देइ मुलं, जणस्स आहारवत्थाई ।।१३२८।। नियुक्तिः ९५५ पञ्चकस्य भटा राज्ञो, बहुवाजिषु जिष्णवः । अतीव दुर्ग्रहं दुर्गमन्यदा तेरगृह्यत ।१। । अस्वाध्यायिकतुष्टस्तेषां नृपोऽदत्त, पुरे स्वेच्छाप्रचारिताम् । जनाद्यत्तेऽत्रवस्त्रादि, लान्ति तन्मूल्यदो नृपः ।२।।।१३२८ ।। तथा - भेदाः। महिका। इक्केण तोसियतरो, गिहमगिहे तस्स सव्वहिं वियरे । रत्थाईसु चउण्हं, एवं पढमं तु सव्वत्थ ।।१३२९।। गाथा-१३२७तेषां पञ्चानां 'पुंसां एकेन तोषिततरो राजा गृहापणरथ्यासु सर्वमीप्सितप्रचारं ददौ । १३२९ यस्तं परिभवति तं राजा दण्डयति । अत्राऽयमुपनयः - यथा पञ्चपुरुषास्तथा पञ्चविधाऽस्वाध्यायिकम् । यथैकोऽभ्यर्हिततरः पुमान् । ९५५ १. 'जनान् यत्ते...' प । 'जनायत्ते' ल, छ प, । २. 'पुंसा' ख प । [४५१]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy