________________
आवश्यक- महिया य भिन्नवासे, सचित्तरए य संजमे तिविहं । दब्वे खित्ते काले, जहियं वा जञ्चिरं सव्वं ।।१३२७।।।
आ.नि. नियुक्तिः 'महिका' धूमरी 'भिन्नवर्ष' बुद्दादिः । 'सचित्तरजः' आरण्यकं वातोद्भूतम् । 'संयमे' संयमघाति त्रिविधम् । 'दव्वेति' तदेव द्रव्यं
प्रतिक्रमणाश्रीतिलकाचार्य- महिकादि, यस्मिन् क्षेत्रे, यञ्चिरं यावत्कालं स्यात्, सर्वमिति भावतः सर्वं स्थानभाषादि त्यज्यते आश्रयान्तर्मानेन स्थीयते ।।१३२७ ।। अत्र
ध्ययनम्
सूत्रव्याख्या लघुवृत्तिः दृष्टान्तमाह -
अस्वाध्यायदुग्गाइतोसियनिवो, पंचन्हवि देइ इच्छियपयारं । गहियं च देइ मुलं, जणस्स आहारवत्थाई ।।१३२८।।
नियुक्तिः ९५५ पञ्चकस्य भटा राज्ञो, बहुवाजिषु जिष्णवः । अतीव दुर्ग्रहं दुर्गमन्यदा तेरगृह्यत ।१। ।
अस्वाध्यायिकतुष्टस्तेषां नृपोऽदत्त, पुरे स्वेच्छाप्रचारिताम् । जनाद्यत्तेऽत्रवस्त्रादि, लान्ति तन्मूल्यदो नृपः ।२।।।१३२८ ।। तथा -
भेदाः।
महिका। इक्केण तोसियतरो, गिहमगिहे तस्स सव्वहिं वियरे । रत्थाईसु चउण्हं, एवं पढमं तु सव्वत्थ ।।१३२९।।
गाथा-१३२७तेषां पञ्चानां 'पुंसां एकेन तोषिततरो राजा गृहापणरथ्यासु सर्वमीप्सितप्रचारं ददौ ।
१३२९ यस्तं परिभवति तं राजा दण्डयति । अत्राऽयमुपनयः - यथा पञ्चपुरुषास्तथा पञ्चविधाऽस्वाध्यायिकम् । यथैकोऽभ्यर्हिततरः पुमान् ।
९५५ १. 'जनान् यत्ते...' प । 'जनायत्ते' ल, छ प, । २. 'पुंसा' ख प ।
[४५१]