________________
K*******
आवश्यक- मिच्छभयघोसण निवे, हियसेसं ते उ दंडिया रना । एवं दुहओवि दंडो, सुरपच्छित्ते इह परे य ।।१३२४ ।।
आ.नि. नियुक्तिः क्षितिप्रतिष्ठितपुरे, जितशत्रुनराधिपः । स्वदेशे घोषितं तेनाऽऽगच्छति म्लेच्छभूपतिः ।१।
प्रतिक्रमणाश्रीतिलकाचार्य- त्यक्त्वा ग्रामपुरादीनि, दुर्गेषु स्थीयतां जनः । ये राजवचसा दुर्गमारूढास्ते सुखं स्थिताः ।२।
ध्ययनम् लघुवृत्तिः नाऽऽरूढा ये पुनर्दुर्ग, म्लेच्छाद्यैस्ते विलुण्ठिताः । आज्ञाभङ्गानृपेणापि, गतशेषं च दण्डिताः ।३।
सूत्रव्याख्या
अस्वाध्यायअस्वाध्यायेऽपि स्वाध्यायाद्दण्डः स्यादुभयादपि । देवताच्छलेनेत्येकः, प्रायश्चित्ताऽऽगमोऽपरः ।।।
नियुक्तिः। इहलोके परस्मिंश्च ज्ञानाद्यफलता भवेत् ।।१३२४ ।। उपनयमाह - ९५४
* अस्वाध्यायिकराया इव तित्थयरो, जाणवया साहु घोसणं सुत्तं । मिच्छो य असज्झाओ, रयणधणाइं च नाणाई ।।१३२५ ।। * भेदाः । स्पष्टा । नवरं 'सुत्तं' अस्वाध्याये स्वाध्यायप्रतिषेधकम् । अस्वाध्यायो महिकादिः ।।१३२५।। तथा -
गाथा-१३२४थोवावसेसपोरसि, मज्झयणं वावि जो कुणइ सोउं । नाणाइसाररहियस्स, तस्स छलणा उ संसारे ।।१३२६ ।।
१३२६ स्तोकावशेषपौरुष्यां द्वितीयायां चतुर्थ्यां च दिवा च रात्रौ च कालवेला भवति । ततस्तां श्रुत्वा यः श्रुतस्याध्ययनं वा 'अपि' शब्दाव्याख्यानं *
९५४ *वा करोति, तस्यास्वाध्यायिकेन ज्ञानादिसाररहितस्य संसारे छलना स्यात् । ज्ञानादेवैफल्यादिति ।।१३२६।। आद्यभेदार्थमाह - [४५०]
準準準準業準準準準業業業
***
*****