SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ९५३ स्वाध्यायः कृतः ।१४। तस्य चतुर्विधस्य आशातनारूपस्यातिचारस्य मिथ्या मे दुःकृष्कृितम् । इहाऽस्वाध्यायिके स्वाध्यायितमिति आ.नि. प्रतिकमणाप्रस्तावादस्वाध्यायिकनियुक्तिरुक्ता । तस्याः प्रथमगाथामिमाह - ध्ययनम् असज्झाइयनिजुत्ति, वुच्छामि धीरपुरिसपन्नत्तं । जं नाऊण सुविहिया, पवयणसारं उवलभंति ।।१३२१।। सूत्रव्याख्या स्पष्टा ।।१३२१।। अस्वाध्यायिकभेदानाह - त्रयस्त्रिंशदा शातनाभिः __ असज्झाइयं तु दुविहं, आयसमुत्थं च परसमुत्थं च । जं तत्थ परसमुत्थं, तं पंचविहं मुणेयव्वं ।।१३२२।। अस्वाध्याययस्मिन्सति स्वाध्यायो न क्रियते तदस्वाध्यायिकं रुधिरादि । शेषं स्पष्टम् ।।१३२२।। तत्र बहुवक्तव्यत्वादादी परसमुत्थमाह - नियुक्तिः। अस्वाध्यायिकसंजमघाउप्पाए, सादिव्वे वुग्गहे य सारीरे । घोसणयमिच्छरन्नो, कोई छलिओ पमाएणं ।।१३२३ ।। भेदाः । संयमघातकं महिकादि ।१। उत्पाते भवमौत्पातं पांशुवृष्ट्यादि ।२। सादिव्यं देवकृतं गन्धर्वनगरादि ।३। व्युद्ग्रहः सङ्ग्रामः ।४। शारीरं * गाथा-१३२१तिर्यग्मनुष्यपुद्गलादि ।५। अस्मिन्पञ्चविधेऽस्वाध्यायिके स्वाध्यायं कुर्वतः संयमात्मविराधना । तत्र गाथोत्तरार्धे दृष्टान्तः । तदर्थः कथातो. १३२३ ९५३ ज्ञेयः ।।१३२३ ।। कथासङ्ग्रहगाथामाह - १. 'सदिव्यं' एख, ल, ल, । [४४९]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy