SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ९५२ तह उवदंसनिमंत्रण, खद्धाइयणे तहा अपडिसुणणे । खद्धत्ति य तत्थगए, किं तुम तज्जाय नो सुमणे ॥२॥ नो सरसि कहं छित्ता, परिसं भित्ता अणुट्टियाइ कहे। संथारपायघट्टण, चिडुच समासणे वावि | ३ | एता वन्दनकव्याख्यायां व्याख्याताः, अथवा सूत्रोक्ता इमाः - अरिहंताणं आसा- यणाइ सज्झाइ किंचिनाधीयं । जा कंठसमुद्दिट्ठा, तित्तीसासायणा ते उ । १ । आ.नि. प्रतिक्रमणा ***** ध्ययनम् सूत्रव्याख्या त्रयस्त्रिंशदा गाथा - १३२० स्वाध्याये किञ्चिन्नाऽधीतमिति यावत् । अर्ह । १ । त्सिद्धा ॥ २ । चार्यो । ३ । पाध्याय ।४ । साधु । ५। साध्वी |६| श्रावक । ७ । श्राविका ।८। देव ।९। देवी ।१०। हलोक । ११ । परलोक । १२ । केवलिप्रज्ञप्तधर्म । १३ । सदेवमनुजासुरलोक । १४ । सर्वप्राणभूतजीवसत्त्व । १५ । * शातनाभिः । * काल | १६ | श्रुत ।१७। श्रुतदेवता । १८ । वाचनाचार्याणां । १९ । 'आशातनया' अवहीलनया यः कर्मबन्धरूपोऽतिचारः कृतस्तस्मात्प्रतिक्रमामि निवत्र्त्ते इत्यर्थः । तथा यत्सूत्रं 'व्याविद्धं' अग्रेतनं पाश्चात्येन पाश्चात्यमग्रेतनेन विपर्यस्तीकृतम् ।१ । 'व्यत्याम्रेडितं' द्विस्त्रिरुक्तम् । २ । 'हीनाक्षरम्' त्यक्ताक्षरम् ।३। ‘अत्यक्षरं' अधिकाक्षरम् ॥४। 'पदहीनं' - त्यक्तपदम् ॥५ । 'विनयहीनं' अकृतोचितविनयम् । ६ । 'घोषहीनं' उदात्तादिघोषरहितम् ॥७। 'योगहीनं' अकृतयोगतपोविशेषम् ॥८। सुष्ठु दत्तं गुरुणा, दुष्ठु प्रतीष्टं मया सङ्क्लिष्टपरिणामेन ।९। तथा सुष्ठु दत्तं मया, दुष्ठु प्रतीष्टमन्येन कलुषात्मना, अयोग्ये वाचनादानादेवमपि मम श्रुताशातना । १० । अकाले यो यस्य श्रुतस्य न स्वाध्यायकालस्तत्र कृतः स्वाध्यायः ।११। यस्तु कालस्तत्र न कृतः स्वाध्यायः । १२ । अस्वाध्याये अ[न]ध्यायकाले श्रुतोक्ते स्वाध्यायितं स्वाध्यायं करोति स्वाध्याययति । स्वाध्याय्यते स्म स्वाध्यायितम्, स्वाध्यायः कृत इत्यर्थः । १३ । स्वाध्याये - स्वाध्यायकाले, अनध्यायरहिते काले न स्वाध्यायितं न ९५२ [ ४४८ ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy