SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः मारणान्तिकोदाहरणगाथापश्चार्धमाह - आराहण मरुदेवा, ओसप्पिणिए पढम सिद्धो ।।१३२०।। आसीत्पुर्यां विनीतायां, भूपतिर्भरतेश्वरः । श्रुत्वा विभूषितं तं च, मरुदेवाभ्यधादिदम् ।। त्वत्पिताऽपीदृशीं त्यक्त्वा, विभूषामेककोऽभ्रमत् । उवाच भरतः क्वाऽसौ, भूतिमें तस्य यादृशी ।२। चेन्न प्रत्येषि तद्यामो, निर्ययो भरतेश्वरः । मरुदेवीं करिस्कन्धेऽधिरोह्य प्रभुसन्निधौ ।३। श्रुत्वा समवसरणे, देवेभ्योऽस्याः स्तवं प्रभोः । आनन्दात्रैदृशो नीली, गताऽपश्यत्प्रभोः श्रियम् ।४। अथोचे भरतो मातः !, पुत्रभूषा विलोकिता । कुतो ममेदृशी साऽथ, चिन्तयन्ती प्रमोदतः ।५। विवेशापूर्वकरणं, जातिस्मृतिरभूत्र तु । वनस्पतेर्यदुद्धता, करिस्कन्धजुषोऽप्यथ ।६। उत्पन्नं केवलं मक्षु, प्राप प्रथमसिद्धताम् । ईदृगाराधनायोगाजायते योगसङ्ग्रहः ।।१३२०।। 'त्रयस्त्रिंशदाशातनाभिः' कृताभिः । ताश्च सङ्ग्रहणिकारोक्ता एवाह - पुरओ पक्खासत्रे, गंता चिट्ठणनिसीयणायमणे । आलोयणपडिसुणणे, पुवालवणे य आलोए ।। १. 'मरणान्ताराधनोदाहरण'... प । २. 'शृण्वत्याः समवसृतौ दोषाभ्यासास्तव प्रभोः' प, 1. अस्याः आनन्दाः - इति अनेनान्वयः । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसंग्रहः मरणान्ताराधना (३२) मरुदेवी। गाथा-१३२० ९५१ EXE ९५१ [४४७] ** *
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy